Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलारुते स्वरबलप्रकरणम् प्राच्यामवाच्यामपिपार्थिवाख्यमाप्यं प्रतीचीधनदाशयोस्तु॥ रुतं पुनस्तैजसमग्निकोणे वायव्यकोणेऽनिलजं प्रदिष्टम् ॥ ॥ ४० ॥ ईशानरक्षोऽधिपकोणयोश्च बलाधिकं नाभसशब्दमाहुः ॥ जलावनीजौ मुहृदौ निनादौ तयोस्तु मध्याजलजो बलीयान् ॥ ११ ॥ पानीयतेजःप्रभवावगती पानीयजः स्यादलवांस्तयोस्तु ॥ शब्दावरी मारुततोयजाती श्रेयांस्तयोर्मारुतजो बलेन ॥४२॥ मध्यस्थवर्ती गगनानिजातो बली तयो भस एव नादः ॥ व्योमांबुनादौ न रिपू न मित्रे वरस्तयोव्योमचरो बलेन ॥४३॥
॥टीका॥
प्राच्यामिति ॥ प्राच्या पूर्वस्यामवाच्या दक्षिणस्यां पार्थिवाख्यं बलिष्ठं तथा प्रतीचीधनदाशयोस्त्विति प्रतीची पश्चिमा धनदाशा उत्तरा तयोः आप्यं बलवद्भवति पुनस्तैजस रुतममिकोणे बलिष्ठं वायव्यकोणेऽनिलजं बलिष्ठम् ॥ ४० ॥ ईशानेति ॥ ईशानरक्षोऽधिपकोणयोस्तु नामसं शब्दं बलिष्ठमाहुः । तथाजलावनीजौ निनादौ सुहृदौ तयोश्च मध्याजलजो बलीयान् ॥४१॥ पानीयेति ॥ पानीयतेजः प्रभवौअरातीभवतः।तयोर्मध्ये पानीयजः बलवान्स्यावामारुततोयजातौशब्दावरी शत्रू भवतः । तयोर्मध्ये मारुतजो बलेन श्रेयान् ॥ ४२ ॥ मध्यस्थेति ।। गगनामिजातो मध्यस्थवर्ती तयो भस एव नादो बली बलवान् । व्योमांबुनादौ न रिपून
॥ भाषा ॥ बल कहैहैं ॥ ३९ ॥ प्राच्यामिति ॥ पूर्व दिशामें उत्तरदिशामें पार्थिवस्वर बलिष्ठ है.
और पश्चिम उत्तर इनमें आप्यस्वर बलवान् है. और अग्निकोणमें तैसजस्वर बलिष्ठ है. वायव्यकोणमें मारुतशब्द बलिष्ठ है ॥ ४० ॥ ईशानति ॥ ईशान नैर्ऋत्यकोणमें नाभस शब्द बलिष्ठ है. और आप्यशब्द पार्थिवशब्द दोनों सुहृद हैं. इनके मध्यमें आप्यशब्द बलिष्ट है ॥ ४१ ॥ पानीयति । जल तेज इनते हुये शब्द अरी होय हैं. इनके मध्यमें जलते हुयो शब्द बलवान् है. और मारुत जल इनते हुये शब्द भरी हैं. इनमें मारुत ते हुयो शब्द बलकरके श्रेष्ठ है ॥ ४२ ॥ मध्यस्थति ॥ आकाश अग्नि इनते हुये शब्द मध्यस्थवर्ती हैं. इनमेंसू नाभस शब्द बलवान् है, आकाश जल ये दोनों शब्द न वैरी
For Private And Personal Use Only