Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३७०) वसंतराजशाकुने-त्रयोदशो वर्गः।। महार्थलाभोऽरिपराजयश्च पक्षद्वये मूनि कृते भवेताम् ॥एकत्र पक्षद्वितयेऽथवापि विस्तारिते पिंगलया धनाईः।।१७५॥ महद्धनं देहजपक्षपुच्छप्रसारणाचंचुपुटेन पुंसाम् ॥ सुगंधिवस्तूनि वसु प्रभूतं घोणायकंड्यनतो ददाति ॥ १७६॥ललाटकंड्रयनतो नरस्य स्यात्पबंधो महती च कीर्तिः॥ एवंविधाः शोभनकायचेष्टाः स्युः पिंगलायाः शुभदाः सदैव ॥ ॥ १७७॥ चंच्चा पदा वा यदि वाममंगं कंडूयते सा शुभदानचेष्टा ॥ स्यादक्षिणस्यापि कलेवरस्य कण्डयनं वामपदा न भद्रम् ।। १७८॥
॥ टीका ॥ महार्थेति ॥ पिंगलया पक्षद्वये मूर्ध्नि कृते सति महार्थलाभश्चारिपराजयश्च भवेताम् अथ वा एकत्र पक्षद्वितये विस्तारिते धनाईः स्यात् ॥१७५॥ महदिति ॥ चंचुपुटेन देहजपक्षपुच्छप्रसारणादेहजानां केशानां पुच्छस्य च प्रसारणात्पुंसां महद्धनं घोणायकंडूयनतः घोणायाःनासिकायाःअग्रस्य कंड्रयनतः "घोणानासाच नासिका" इत्यमरः। सुगंधिवस्तूनि प्रभूतं वसु च ददाति ॥ १७६ ॥ ललाटेति ॥ ललाटकंडयनतः नरस्य पट्टबंधः स्यात् महती च कीर्तिः स्यात् एवंविधायाः पिंगलायाः शोभनकायचेष्टाः सदैव शुभदाः स्युः॥ १७७ ॥ चंच्वति ॥ चंच्चा पदा चरणेन च यदि वाममंगं कंडूयते सा चेष्टा शुभदा न स्यात् दक्षिणस्यापि कलेवरस्य कंड्र.
॥ भाषा ॥
अलकार भूषणनको लाभ, और अन्यदेशते धनको आगम ये होय ॥ १७४ ॥ महा. थति ॥ जो पिंगटने अपने दोनों पंख मस्तकपै धरलिये होय तो महान् अर्थको लाभ. वैरीको पराजय होय. जो एक पंख अथवा दोनों पंख फैलाय दिये होय तो धनकी ऋद्धि होय ॥ १७५ ॥ महद्धनमिति ॥ जो चोंचकरके केश पंख पूंछ इने फैलाय दे तो पुरुषनक महान् धन देव. जो नासिकाके अग्रभागकं खुजावे तो सुगन्धवान् वस्तु और बहुतसों धन देव ॥ १७६ ॥ ललाटेति ॥ जो पिंगला ललाटकू खुजावे तो पट्टबन्धन न होय. और महान् कीर्ति होय पगलाकी ऐसी ऐसी सुन्दर देहकी चेष्टा सदा शुभकरवे वाली है ॥ १७७॥ चंच्चेति ॥ चोंचकरके वा चरणकरके जो बांये अंगकं खुजावे तो ये चेष्टा शुभकी देबेवारी नहीं है. ओर बायें पांवकरके दक्षिणदेहकू खुजावे तो कल्याण
For Private And Personal Use Only