Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३५०) वसंतराजशाकुने-त्रयोदशो वर्गः।
समीरणांभोऽवनिपावकानां शब्दैः समायाति गृहं प्रवासी ॥ ततश्च योषिद्विषयः कलिः स्यात्स्यातां कुमारीद्रविणागमौ च ॥ ९८॥ पिंगेक्षणो मारुतवह्निवारिभूम्यात्मकैजल्पति चेनिनादैः॥ युद्धं प्रवर्तेत तदुद्धतानां वैवाहिकं द्रव्यमवाप्यते च ॥ ९९ ॥ वाय्वनिपृथ्वीसलिलोद्भवानि करोति चेत्पिगखगो रुतानि ॥ तच्चित्तभेदः सुहृदा सह स्याल्लाभो हिरण्यस्य च विग्रहण ॥ १०॥ वातानलांभ वसुधाध्वनीनां पिगो विधाता यदि विग्रहस्तत् ॥ नारीनिमित्तः सुहृदा सह स्यात्पराजयस्तत्र च निश्चयेन ॥ १०१ ॥
॥टीका ॥ पृथ्वीजलवाहिनादः महावलो विरोधी अचिरादभ्येति तु पुनः सर्वदिक्षु रोपं विधत्ते तथा यात्रासु अर्धपये मेषः स्यात् ।। ९७ ॥ समीरणेति ॥ समीरणांभोऽवनिपावकानां शब्दैः प्रवासी गृहं समायाति ततश्च योषिता सह कलिस्यात् विजयश्च कुमा रीद्रविणागमौ च स्याताम् ॥९८॥पिंगेक्षण इति ॥ चेमिंगेक्षणः मारुतवद्विवारिभूम्यात्मकः शन्देल्पति तदा उद्धतानां युद्धं प्रवर्तेत वैवाहिक द्रव्यमवाप्यते च ।॥ १९ ॥ वाय्वनीति ॥ वेल्पिंगखगो वाय्वग्निपृथ्वीसलिलोद्भवानि रुतानि करोति तदा सुहृदा सह चित्तभेदः विग्रहेण हिरण्यस्य च लाभः स्यात् ॥ १०० ॥ वातेति ॥ यदि पिंगः वातानलांभोवसुधाध्वनीनां विधाता वक्ता भवति तदा नारीनिमित्तं सुहृदा सह विग्रहः स्यात् तत्र विग्रहे निश्चयेन पराजयः स्यात् ।। १०१॥
॥भाषा॥ विरोधी शीत्रही आवे. और आपकरके सर्व दिशानमें चारों मेरसू रोक लेये. और यात्रा नमें आवेमार्गमें नेघ आहे ॥ २७ ॥ समीरणेति ॥ पिंगलपक्षीक पवन, जल, पृथ्वी, अग्नेि इन शब्दनकरके परदेशमें होय सो घर आवे. ता पीछे स्त्री करके सहित कलह होय. और विजय होय. कुमारी धन इनको आगमन होय ॥ ९८ ।। पिंगक्षण इति ॥ जो गिक्षण मारुत, बहि. बार, भूमि इनशब्दनकरके बोलती होय तो उद्धा गुरुपनो युद्ध होय, और विवाहको प्राप्त होय ॥ ९९ ॥ वाय्वनीति ॥ जो पिंगलपक्षी वायु, अग्नि, प्रथ्वी, जल इनते हुदै जान करे तो सुहृद्जननकरके सहित विभिट होय. और ग्रह करके मुर्गिको भोप ।। १०० । वातति जो पिंगल बात, नि. . वी,
For Private And Personal Use Only