Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३३२) वसंतराजशाकुने-त्रयोदशो वर्गः। निस्वनः कुगितिमातृकमात्रो यश्च कुक्कितिसतूभयमावः॥यः . कुकुक्किति सचत्रिलघुः स्यान्मात्रिकैर्गुजगुजति चतुर्भिः॥२९ यः स्वरो भवति पंचकुकारस्तस्य पंचलघुतांकथयति॥ईशानि खलु पिंगविहंगः पंचतैजसरुतानि करोति ॥३०॥ मात्रिकंचिजिति निस्वनमाहुश्चीजितिध्वनिमिहोभयमात्रम्॥ चीचुहीत्यथ लघुत्रययुक्तं चीद्वयं पुनरदीर्घचतुष्कम् ॥३॥ चीकुचीगिति तथेह निनादं पंचमात्रमृषयो निगदंति॥ मारुतानि विरुतानि विहंगःपिंगलो जगति जल्पति पंच ॥३२॥
॥ टीका॥ निस्वन इति ॥कुगितिस्वरः मातृकमात्रः स्यात् यश्च कुकु इति स उभयमात्रः। यः कुकुकु इति स त्रिलघुः स्यात् चतुर्भिमात्रिकैः गुजगुज इति शब्दः स्यात् ॥२९॥ य इतियःपंचकुकारः ककुकुकुकु इत्यनुरूपस्तस्य पंचलघुतां कथयति खलु निश्चयेन पिंगलपक्षी ईदृशानि तैजसरुतानि करोति संग्रहश्च कुग् १ कुकु २ कुकुकु ३ गुजुगुजु ४ कुकुकुकुकु ५ इति तैजसः॥३०॥ मात्रिकमिति ॥ चिच इति मात्रिकं निस्वनमाहुः चीच इति ध्वनिरुभयमात्रमाहुः चीचुचिचुचि इति वा लघुत्रयसंयुक्तं स्यात् चीद्वयं पुनःअदीर्घचतुष्कं चतुर्मात्रिकमित्यर्थः॥ ३१॥ चीक्विति ॥ चीकु चीकु इति निनादं ऋषयःपंचमात्रं वदंति निगदंतिाएवं पिंगलः मारुतानि पंच जगति लोके जल्पति।सं
॥ भाषा ॥
किचि ४ किचिकिचिचि ५ ये आप्यस्वर हैं ॥ २८ ॥ निस्वन इति ॥ कुग् ये एकमात्र स्वर है. और कुकु ये दोय मात्रस्वर है. कुकुकु ये तीनलघु हैं. और गुजगुज ये शब्द चारमात्राको है ॥ २९ ॥ य इति ॥ ये पांच कुकारको स्वर है कुंकुकुककु याकी पंच लघुसंज्ञा कहेहैं. निश्चयकर पिंगलपक्षी या प्रकार तैजस शब्दकरै है ये इनको संग्रह है कुम् १ कुकु २ कुकुकु ३ गुजगुज ४ कुकुकुकुकु ५ ये तैजस शब्द हैं ॥ ३० ॥ मात्रिकामिति ॥ चिच ये एकमात्रा शब्द हैं. और चीच ये शब्द दोयमात्रा जामें ऐसोहै चीचु वा चिचुचि ये लघुत्रय शब्द है. चिचिचिचि ये चार मात्राको स्वरहै ॥ ३१ ॥ चीक्किति ॥ चीकु चीग ये पांच मात्राको शब्द हैं. पिंगलपक्षी या प्रकारके पांच माल्तशब्द कहैहै. इनको संग्रह कहैहैं. चिच १ चीच २ चीच ३ वा चिचिचि ३ चिचिचिचि ४ चीक चीग ५ च पांच मारुत शब्द
For Private And Personal Use Only