Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंतराजशाकुने-द्वादशो वर्गः। तुडेन पुच्छं विलिखन्स्वरेण तीव्रण यो रौति निरीक्षतेऽर्कम् ।। एकेन पादेन तथोपविष्टो ब्रूते स बन्धं पुरतो जनस्य॥१०२॥ विड्गोमये न्यस्यति यस्य मूर्ध्नि तस्यातुलनासरुजौ भवेताम् ॥ यस्यास्थिखंडं विसृजत्यसौ तु प्रयाति तृण नगरी यमस्य॥१०३॥ब्रह्मप्रदेशे विरुवन्यियासोः कलत्रदोषंजनयत्यवश्यम् ॥ मनुष्यमातंगतुरंगमाणांशिरोऽधिरूढो निधनाय तेषाम् ॥ १०४ ॥ नदीतटे वाथ रटनटव्यां खरस्वरात्रभयाय गंतुः॥ नैवातुरः क्वापि मतो हिताय न दृष्टचेष्टः क्वचिदेव दुष्टः॥ १०५॥
॥ टीका॥
तुंडनति ॥ तुडेन मुखेन पुच्छं विलिखस्तीवेण स्वरेण यो रौति पुनरक निरीक्षते तथा एकेन पादेन उपविष्टः स पुरतो जनस्य बन्धे ब्रूते ॥ १०२ ॥ विड्गोमये इति ॥ काकः यस्य मूर्ध्नि विड्रगोमये न्यस्यति तस्य अतुलत्रासरुजी अनुपमत्रासरोगौ भवेतां तथा यस्य मूर्ध्नि आस्थखंडं विसृजति असौ नरः यमस्य नगरी सूर्ण प्रयाति मृत्यु प्रामोतीत्यर्थः ॥ १०३ ॥ ब्रह्मेति ॥ यियासोर्गतुमिच्छोरस्य ब्रह्मप्रदेशे मस्तकोपरि आकाशे विरुवन्काकः अवश्यं कलत्रदोष जनयति तथा मनुष्यमातंगतुरंगमानां शिरोधिरूढः तेषां मनुष्यादीनां निधनाय भवति॥१०॥नदीति॥ नदीतटे अटव्यां वा खरस्वरै रटन्काकः गंतुः व्यावभयाय भवति तथा कापि यत्र कुत्रापि आतुरः काकः गंतुहिताय न मतः अपि च हृष्टचेष्टः क्वचिदेव क्वचिदपि न
॥भाषा ॥ ताडन करे और तीव्रस्वर करके बोले फिर सूर्यकू देखतो होय और एक पांवकर बैठो होय तो अगाडीते अगाडी काऊ जनको बंधन करै ॥ १०२ ॥ विड्गोमये इति ॥ जाके मस्तक काक विट् गोबर पटक देवे तो वा पुरुषकं बहुत त्रास और रोग होय, और जाके मस्तकपै हाडको टूक पटक देवे तो वो पुरुष शीघ्रही मृत्यु प्राप्त होय ॥ १०३ ॥ ॥ ब्रह्मेति ॥ गमनकर्ताके मस्तकके ऊपर आय आकशमें स्थित होय बोले तो स्त्री दोष प्रगट करे. और मनुष्य, हाथी, घोडा इनके मस्तकपे बैठे तो इनके ही नाशके अर्थ होय ॥ १०४ ॥ नदीति ॥ नदीके तटपै वा मार्ग में काक तीवस्वर बोले तो गंता पुरुषकं. व्याघ्रको भय होय. और जो आतुर पुरुष होय तो कदापि हित नहीं होय ॥ १.५ ।।
For Private And Personal Use Only