Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरुते स्वरप्रकरणम् । (३०३) कोकोमितिस्यात्सुखलाभकारी कुंकुंनिनादः प्रियसंगमाय ॥ कुंमिति क्रूमिति च त्रयोऽमी क्रांकामिति द्वौ च रखौ रणाय ॥ १३६॥ क्रांकामिति कोरिति च द्विरुक्तं मिति कोकुकुहरितीदम् ॥ रुतं प्रदिष्टं मरणाय नृणां गंतुर्विनाशं कुरुते खगाख्यः ॥ १३७ ॥ क्रीकीमितीष्टार्थविनाशनाय ज्वलज्वलेत्यग्निभयाय शब्दः॥ किकीति कौकाविति यः कथंचिन्मुहुर्मुहुः स्यात्समतो वधाय ॥ १३८ ॥ स्यात्वाइतीदं विफलं सदैव मित्राप्तये कक इतीदृशं च ॥ काका इतीदं च विघातकारि कवति काको वदति स्वतुष्टयै ॥ १३९॥
॥ टीका ॥ शब्दितं भोगाय स्यात् । कुकु अनेनापत्यलाभः स्यात् । केकव इत्यनेन गंतुः इष्टं फलं भवति ॥ १३५ ॥ कोंकोमिति ॥ क्रोकोमिति नादः सुखलाभकारी स्यात् । कुंकुंनिनादः प्रियसंगमाय स्यात् । बॅकमिति कूमिति च अमी त्रयः शब्दाःकांका मिति च द्वौ रणाय स्युः ॥ १३६ ॥ क्रांकामिति ॥ कांक्रामिति कोरिति च द्विरुक्तं कंक्रूमिति क्रोकुकुहूरितीदं रुतं नृणां मरणाय प्रदिष्टम्।एतादृशं रुतं रुवन्खगाख्यो गंतुर्विनाशं कुरुते ॥ १३७ ॥ क्रींक्रीमिति॥क्रीक्रीमिति स्वार्थविनाशनाय भवति । ज्वलज्वलेति शब्दः अमिभयाय स्यात्किकीति कोकौ इति कथं चिन्मुहुर्मुहुः शब्दः स्यात्स वधाय मतः ॥ १३८॥ स्यादिति ॥ का इतीदं विफलं सदैव स्यात् । कक
॥ भाषा ॥
कुकु या प्रकार बोले तो अपत्यको लाभ होय, और केकव ऐसो बोले तो गमनकर्ताकं फल होय ॥ १३५ ॥ क्रोंकोमिति ॥ कोंकों ये शब्द सुखलाभकारी होय. और कुंकुं ये शब्द बोले तो प्रियसंगम कर. ●क्कं ये तीन शब्द बोले तो और क्रां क्रां ये दोय शब्द बोले तो संग्राम करावे ॥ १३६ ॥ कांक्रामिति ॥ क्रां क्रां क्रो को क्रू क्रू को कुकुहः ये शब्द बोले तो मनुष्यकू मरणके अर्थ जाननो. जो पक्षी ऐसे शब्द बोले तो गमन कर्ताकं विनाश करै ।। १३७ ॥ कांक्रीमिति ॥ कींकी ये शब्द स्वार्थको विनाश करें हैं. और ज्वल ज्वल ये शब्द अग्निको भय करैहै. और किकि ये शब्द कौको ये शब्द कदाचित् वारम्वार बोले तो वधके अर्थ जाननो ॥ १३८ ॥ स्यादिति ॥ जो काक का शब्द बोले तो निष्फल जाननो, और कक ऐसो बोले तो मित्रकी प्राप्ति होय. और
For Private And Personal Use Only