SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरुते दिक्प्रकरणे द्वितीयप्रहरे शुभाशुभफलम् । (२७३) इति दिक्प्रकरणे प्रथमः प्रहरः॥ प्राच्यां द्वितीय प्रहरे विरावैः काकस्य कश्चित्पथिकोऽभ्युपैति।। चौराद्यं व्याकुलतातिबही जायेत काचिन्महती च शंका॥ .॥२७॥ हुताशदेशे नियतं कलिः स्यात्प्रियागमाकर्णनयोपिदाप्ती ॥ यामे च वृष्टिमहती च भीतिः प्रियस्य वश्यस्य तथागमः स्यात् ॥ २८ ॥ रक्षोदिशि प्राणभयं तथा स्युः स्त्रीभोगलाभाखिलरुक्प्रणाशाः॥ भवेत्प्रतीच्या प्रवलानलाप्तिर्योषागमो वृद्धिसुवपणं च ॥२९॥ ॥टीका ॥ शे सुखभोगसंगः संतानसंपदविणेष्टसिद्धयः स्युः ।। २६ ॥ इति वसंतराजटीकायां काकरुते दिक्प्रकरणे प्रथममहरे शुभाशुभफलम् ॥ प्राच्यामिति ॥ द्वितीयमहरे पूर्वस्यां काकस्य विरावैः कश्चित्पथिकोऽभ्युपैति चौराद्भयं स्यात् बढी व्याकुलता स्यात् काचिन्महती शंका जायेत ॥ २७ ॥ हुता. शेति ॥ हुताशदेशेमिकोणे नियतं कलिः स्यात् तथा प्रियागमाकर्णनयोषि. दाप्ती भवतः याम्ये च महती भीतिः स्यात् तथा प्रियस्य वश्यस्यागमः स्यात् ॥ २८ ॥ रक्षोदिशीति ॥ रक्षोदिशि नैर्ऋते प्राणभयं स्यात् तथा स्त्रीभीज्यलाभाखिलरुक्प्रणाशाः स्युः प्रतीच्या प्रवलानलाप्तिर्भवेत तथा योषागमः वृद्धिः ॥ भाषा॥ लै तो सुख, भोग, का, सम्मान, संपदा, धन, इष्टसिद्धि ये होय ॥ २६ ॥ इति श्रीवसंतराजभाषाटीकायां दिक्प्रकरण प्रथमप्रहरे शुभाशुभफलम् ॥ २ ॥ पूर्व दिशामें दूसरे प्रहरमें बोले तो कोई पथिकजन आवे और चौरते भय, और बहुत व्याकु लता कोई महान् शंका होय. ॥ २७ ॥ हुताशेति ॥ अग्निकोणमें दूसरे प्रहरमें बोले तो निश्चय कलह होय और प्रियके आगमनको श्रवण, और स्त्रीप्राप्ति होय, और जो दक्षिणमें बोले तो महान वृष्टि महान् भीति होय, और प्यारे वश्यको आगमन होय ॥ २८ ॥ रक्षोदिशीति ॥ नैर्ऋत्यकोणमें द्वितीयप्रहरमें बोले तो प्राणभय होय और स्त्री भोजन लाभ सर्वरोगको नाश ये होय. पश्चिममें बोले तो प्रबल अग्नि होय और स्त्रीको आगमन १८ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy