Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०॥
.
(२७४) वसंतराजशाकुने-द्वादशो वर्गः। समीरभागेऽध्वगचौरसंगो दूतागमः स्त्रीपिशितानलाभः ॥ सौम्ये धनेष्टागमनं जयश्च रम्ये खे चौरभयं त्वरम्ये ॥३०॥ महेश्वराशाधिगतश्च काकश्चौराग्निसंत्रासविरुद्धवार्ताम् ॥बवीति रूक्षैः रटितैस्त्वरूः सभार्यगुर्वागमनं जयश्च ॥३१॥ ब्रह्मप्रदेशे प्रहरे द्वितीये काकः सुशब्दो नृपतिप्रसादम् ॥ मिष्टान्नभोज्यं च ददाति पुंसां करोत्यसौ चौरभयं कुशब्दः ॥३२॥ इति काकरुते दिक्चक्रप्रकरणे द्वितीयः प्रहरः॥
॥ टीका ॥ सुवर्षणं च भवति ॥ २९ ॥ समीरेति ॥ वायव्येऽध्वगचौरसंगः स्यात् तथा दूतागमः स्त्रीपिशितान्नलाभश्च सौम्ये धनेष्टागमनं स्यात् रम्ये रखे जयश्च रम्ये रवे तु चौरभयं स्यात् ॥ ३० ॥ महेश्वरेति ॥ महेश्वराशाधिगतस्तु काकः रूक्षः रटितैचौराग्निसंत्रासविरुद्धवार्ता ब्रवीति अरूलैः रटितैः सभार्यगुर्वागमनं जयश्च स्यात् ॥ ॥ ३१॥ ब्रह्मप्रदेश इति ॥ ब्रह्मप्रदेशे द्वितीयमहरे सुशब्दः काकः नृपतिप्रसादं मिष्टान्नभोज्यं च ददाति कुशब्दः पुनरसौ पुंसां चौरभयं करोति ॥ ३२॥ इति वसंतरानटीकायां काकरुते दिक्प्रकरणे द्वितीयप्रहरे शुभाऽशुभफलम् ।
॥ भाषा ॥ वृद्धि बहुत वर्षा होय ॥ २९ ॥ समीरेति ॥ वायव्यकोणमें द्वितीयप्रहरमें काकबोले तो मार्गमें चोरको संग होय. कोई दूतको आगमन होय. और: स्त्री मांस अन्न इनको लाभ होय. और उत्तरदिशामें बोले तो धन और इष्टजनको आगम ये होय सौम्यशब्द करै तो जय होय. और क्रूर शब्द करै तो चौरभय होय ॥ ३० ॥ महेश्वरेति ॥ ईशानदिशामें द्वितीय प्रहरमें काक रूखो बोले तो चोर अग्नि इनके त्रास कर विरुद्धवार्ताकू कहैहै. और मधुरवाणी बोले तो स्त्रीसहित गुरुनको आगमन और जय होय ॥ ३१ ॥ ब्रह्मप्रदेश इति ॥ द्वितीयप्रहरमें आकाशमें स्थित होय बोले तो राजाको अनुग्रह मिष्टान्न भोजनपदार्थ देवै. क्रूरबोले तो मनुष्यनकू चौर भय करै ॥ ३२ ॥ इति श्रीवसंतराजभाषाटीकायां काकरते दिक्चक्रप्रकरणे द्वितीय
प्रहरे शुभाशुभफलम् ॥
For Private And Personal Use Only