Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६४ )
वसंतराजशाकुने - एकादशो वर्गः ।
कंडू यनादक्षिणपृष्ठभागे त्रायासु हानिं मरणं विवाहे ॥ कंडूयसौ यदि वामपक्षं वृद्धिर्विवादे विजयोऽर्थलाभः ||७|| केडूयमाने हृदयप्रदेशे मित्रेण पत्न्या च समागमः स्यात् ॥ इष्टार्थसिद्धिश्व मिलत्यभीष्टो गुह्यस्य कंडूयनतो हि पत्नी ॥८॥ कडूयते मूर्द्धनि सर्वलाभः स्वगोत्रसंगो जठरे प्रदिष्टः ॥ प्रदक्षिणं वा कुरुते कदाचिदिष्टागमो हस्तगता च सिद्धिः ॥९॥ अग्रे तथा दक्षिणतः प्रशस्ता करापिका स्याद्विजयाय पष्टे || वामा प्रणाशं कुरुते प्रयाणे ग्रामप्रवेशे फलदा तु वामा ॥ १० ॥ ॥ टीका ॥
वर्त्मनि चौरभीतिं विवाहे कस्यचिदवश्यं मरणं शासति || ६ || कंडूयनादिति ॥ दक्षिण पृष्ठभागे यात्रासु हानिं विवाहे मरणं शंसति यद्यसौ वामपक्षं कंडूयते तदा विवाहे वृद्धिः स्यात् विजयः अर्थलाभश्च स्यात् ॥ ७ ॥ कंडूयमाने इति ॥ हृदयप्रदेशे कंडूयमाने मित्रेण पत्न्या च समागमः स्यात् दृष्टार्थसिद्धिश्च अभीष्टः मिलति तथा गुह्यस्य कंडूनतो हि पत्नी स्यादित्यर्थः ॥ ८ ॥ कंडूयत इति ॥ मूर्द्धनि कंडूयते यदितदा सर्वलाभः स्यात् जठरे कंड्यते तेन स्वगोत्रसंगः स्यात् वा कदाचित्प्रदक्षिणं कुरुते तदा इष्टागमः हस्तगता च सिद्धिः स्यात् ॥ ९ ॥ अग्रे इति ॥ अग्रे तथा दक्षिणतः करापिका प्रशस्ता स्यात् पृष्ठे विजयाय भवति प्राणप्रणाशं वामा प्रयाणे कुरुते तु पुनः वामा पुरप्रवेशे फलदा भवति ॥ १० ॥
॥ भाषा ॥
करापिका संमुख होय दोनों पंखनकूं खुजाय रही होय तो कार्यको नास्तिभाव कहें है. और रणमें भंग क है है. और मार्ग में चौरभीति कहे है. और विवाहमें काहूको अवश्य मरण क है है . ॥ ६ ॥ कडूयनादिति ॥ और दक्षिणभाग में और पृष्टभागमें खुजानती होय तो यात्रामे हानि कहै. और विवाह में मरण कहे है. जो दांई पंखकूं खुजाये तो विवाह में वृद्धि होय विजय होय. और अर्थलाभ होय ॥ ७ ॥ कंडूयमान इति ॥ हृदयमें खुजाये तो मित्रकरके और स्त्रोकरके समागम होय. और इष्टार्थसिद्धि होय. और अभीष्ट मिलें. और गुह्यस्थानके खुजायबेसूं गुणकरके पत्नी प्राप्त होय || ८ || कंदूयत इति || मस्तक में खुजावे तो सर्व लाभ होय और उदरमें खुजात्रे तो अपने गोत्रको संग करावे. और दक्षिणअंगमें खुजावे तोकोई अपने इष्टजनको आगम और हस्तमें सिद्धि आई ऐसो जाननो ॥ ९ ॥ अग्रे इति ॥
For Private And Personal Use Only