Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकरते दिक्चक्रमकरणम् सूर्योदयः। (२६९), विधाय दीप्ताभिमुखो विरावं ततः प्रशांताभिमुखौ विरौति ।। यो वायसोऽसौ विनिहत्य सम्यक् कार्याणि सर्वाणि पुनः करोति ॥ १२॥ सूर्योदये पूर्वदिशि प्रशस्ते स्थाने स्थितो यो मधुरं विरौति ॥ नाशं रिपोश्चितितकार्यसिद्धिं स्त्रीरत्नलाभं च करोति काकः ॥ १३ ॥ ध्वांक्षः प्रभाते यदि बहिभागे विरोति तिष्ठत्रमणीयदेशे ॥ शत्रुः प्रणश्यत्यचिराद्विशस्त्रः प्रयाति योपित्समवाप्यते च ॥ १४ ॥ रुवन्प्रभाते दिशि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम् ॥ रोगातमृत्युंपरुषस्वरेण रम्येण चेष्टागमयोषिदाप्तिः ॥१५॥
॥टीका॥ प्रदीप्ताभिमुखः शब्दमभिधाय पुनः प्रदीप्तं प्रविश्य यः मधुरस्वरेण काकः रौति स विरोधं विधाय सिद्धिं विदधाति ॥ ११ ॥ विधायेति ॥ दीप्ताभिमुखः विरावं विधाय ततः शांताभिमुखो यो विरौति असौ वायसः कार्याणि विनिहत्य सम्यक पुनः सर्वाणि करोति ॥१२॥ सूर्योदय इति ॥ पूर्वदिशि प्रशस्ते स्थाने स्थितः यः काकः मधुरं विरौति स रिपोर्नाशं चिंतितकासिद्धिं स्त्रीरत्नलाभं च क्रमेण करोति ॥ १३ ॥ ध्वांक्ष इति ॥ यदि प्रभाते ध्वांक्षः वह्निभागे अग्नेयदिशि रमणीयदेशे तिष्ठन्विरौति तदा शत्रुरचिरात्स्तोककालेन प्रणश्यति स विशस्त्रः निर्मुक्त शस्त्रः प्रयाति योषित्समवाप्यते च ॥ १४ ॥ रुवान्निति ॥ प्रभाते दिशि दक्षिणस्या रुवन्काकः अतिदुःखं समावेदयते परुषस्वरेण रुवन् रोगार्तस्य मृत्युं करोति च
॥ भाषा ॥
शामें स्थित होय और दीप्तदिशामें मुखकरके शब्द कर फिर दीप्तदिशामें प्रवेश करके काक शब्द करे तो प्रथम विरुद्धकरके फिर सिद्धि करै ॥ ११ ॥ विधायेति ॥ प्रथमदीप्तदिशामें मुखकर शब्द करके फिरशांतदिशामें मुखकरके शब्द करै तो वो काक प्रथम सर्वकार्य विगाड करके पीछे सर्वकार्य करे ॥ १२ ॥ सुर्योदये इति ॥ सूर्यउदय होय जो समय पूर्वदिशाम सुंदरस्थानमें बैठके जो काक मधुर शब्द करै वो वैरीको नाश और चितमन कियो कार्यकी सिद्धि और स्त्रीरत्नलाभ करै ॥ १३ ॥ ध्वाक्ष इति ॥ जो प्रभातकालमें काक अग्निकोणमें रमणीयदेशमें स्थित होय शब्दकरै तो शत्रु शीघ्र नाशकू प्राप्त होय. और शस्त्र छोडकर चल्योजाय और स्त्री प्राप्तहोय ॥ १४ ॥ रुवनिति ॥ प्रभातकालमें दक्षिण दि
For Private And Personal Use Only