Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६६) वसंतराजशाकुने-द्वादशोवर्गः।
ये ब्राह्मणक्षत्रियवैश्यशुद्राः काका भवत्यंत्यजपंचमास्ते ॥ वर्णाकृतिभ्यामृषिभाषिताभ्यां सदाभियुक्तैरभिलक्षणीयाः ॥ ॥ २ ॥ बृहत्प्रमाणो गुरुदीर्घतुंडो दृढस्वरः कृष्णवपुः स विप्रः॥ पिंगाक्षनीलास्यविमिश्रवर्णः स्यात्क्षत्रियो रूक्षरवोऽतिशूरः ॥३॥आपाण्डुनीलः सितनीलचंचुर्नात्यंतरूशोरटितैश्च वैश्यः ॥ भस्मच्छविभूरिककारशब्दः शूद्रः कृशांगश्चपलातिरूक्षः॥४॥
॥ टीका ॥ कीगित्यादिकस्तेन ॥ १ ॥ ये इति ॥ ब्राह्मणक्षत्रियवैश्यशूदाः अत्यजपंचमा काका भवंति ते ऋषिभाषिताभ्यां वर्णाकृतिभ्यामभियुक्तैः पंडितैः अभिलक्षणीयाः ॥ २ ॥ बृहदिति ॥ स काकः विप्रः स्यात् कीहक बृहप्रमाणमस्योति तथा सः गुरुदीर्घतुंड इति गुरु मांसोपचितं दीर्घ लम्बायमानं तुडं वक्रं यस्य स तथा दृढस्वर इति दृढः गम्भीरः स्वरो यस्य स तथा कृष्णवपुरिति कृष्ण वपुः शरीरं यस्य स तथा सवषां काकानां कृष्णवेऽपि कृष्णवपुरिति विशेषणमत्यन्तकायॆख्यापन परम् एवंविधः क्षत्रियः स्यात् कीदृक् पिंगाक्षनीलास्यविमिश्रवर्ण इति पिंगे अक्षिणी यस्य स तथा नीलमास्यं यस्य स तथा विमिश्री किंचिच्छ्यामः किचिच्छ्वेतः वर्णो यस्य स तथा पश्चात्कर्मधारयः पुनः कीदृक् रूक्षरव इति रूक्षः अस्निग्धो रखो यस्य स तथा अतिशूर इति अत्यंतं शूरः क्षत्रियत्वादित्यर्थः॥३॥ आपांडुनील इति ॥ आ ईषत्पांडुनीलः सितनीलचंचुरिति सिता श्वेता नीला चंचुर्यस्य स तथा
॥ भाषा॥
या रीतकरके काकरुत कहें हैं ॥ १ ॥ ये इति ॥ जे ब्राहाण, क्षत्रिय. वैश्य, शूद्र और पांच में अन्त्यज ये पांच प्रकारके ऋषिनने वर्ण आकृतिनकरके काक कहैहैं. सो योग्य पंडितनकर लक्षणा करना योग्य है ॥ २ ॥ बहदिति ॥ लंबो होय, देहसं भारी होय और लंबी चोंच आर मुख जाको लंबो होय और गंभीर शब्द जाको होय और अत्यन्त श्यामवर्ण जाको होय वो काक ब्राह्मण जाननो. और जो पीलेनेत्र जाके नील मुख जाको और कळूक श्याम कछुक श्वेतवर्ण जाको और रूखो शब्द जाको होय अत्यन्त शूर होय वो काक क्षत्रिय जाननो ॥ ३ ॥ अपांडनील इति ॥ कछूक श्वेत नीलवर्ण जाको होयः और श्वेत और श्याम चोंच जाकी होय नहीं है अत्यन्तरूखो शब्द जाको वो काक वैश्य जाने
For Private And Personal Use Only