Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करापिकाप्रकरणम् । (२६३) करापिकांवीक्ष्य बहिस्तरुस्थामनेन मंत्रेण तदेकचित्तः। अभ्यर्च्य भक्त्या कुसुमाक्षताभ्यांपृच्छेदभिप्रेतमिह स्वकार्यम् ३ दक्षिणं किल करापिकारुतं पश्चिमोत्तरनिवासिनां नृणाम् ।। श्रेयसे भवति वामतः पुनः पूर्वदक्षिणदिगंतवासिनाम् ॥४॥ वामतःकिल करापिका शुभादक्षिणेन कुरुकुंचितानघा॥अग्रतो भवति सर्वसिद्धिदा पृष्टतोऽपि जयदा करापिका॥ ५॥ पक्षद्वयस्याभिमुखो गणेशः कंडूयनाच्छंसति नास्तिभावम्।।भंगं रणे वमनि चौरभीति कस्याप्यवश्यं मरणं विवाहे ॥६॥
॥ टीका ॥ गणाधिपमथ कुमारसंज्ञं करापिका कार्तिकनामधेयां दुर्गा तथा सोमटिकाभिधानां हेमंतगते त्वां नमामि अन्यानि सर्वाण्यपि एतस्या अभिधानानि ॥२॥ करापिकामिति ॥ बहिस्तरुस्था करापिकां वीक्ष्य अनेन कुसुमाक्षताभ्यां भक्त्याऽभ्यर्च्य तदेकचित्तः सन्नभिप्रेतं स्वकार्य पृच्छेत् ॥ ३ ॥ दक्षिणमिति ॥ पश्चिमो. तरनिवासिनां नृणां करापिकारुतं दक्षिणं श्रेयसे भवति पूर्वदक्षिणदिगंतवासिनां पुनः वामतः श्रेयसे भवति ॥४॥ वाम इति ॥ वामतःकिल करापिका शुभा भवति तथा दक्षिणेन कुरुकुंचिता करापिकेत्यर्थः शुभाशुभप्रदेत्यर्थः अग्रतः सर्वसिद्धिदा भवति पृष्ठतोपि जयदा भवति पुनः पुनः तस्या ग्रहणं अत्यादरख्यापनार्थम्॥५॥ पक्ष इति ।। पक्षद्वयस्य कंडूयनादभिमुखो गणेशः कृत्यस्य नास्तिभावं रणे भंग
॥ भाषा ॥ नाम दुर्गा और करापिका सोमटिका ये नाम जाके ऐसी जो तुमहो ता तुम्हें नमस्कार करूंहूं. औरभी याके संपूर्ण नाम हैं जाकी लंबी पूछ होय ऊपरसू श्यामवर्ण जाको होय वाकू करापिका कहहैं. और मल्लारी महरी या नामकर प्रसिद्ध है ॥ २ ॥ करापिकामिति ॥ बाहरवृक्षपै बैठी होय ता करापिकाकू देखकर पूर्व या मंत्रकू बोलकर पुष्प, अक्षत कर भाक्तपूर्वक पूजनकरके एकाग्रचित्त होयकर वांछित जो अपनो कार्य ताकू पूंछै ॥ ३ ॥ दक्षिणमिति । पश्चिमउत्तरवासीनकू करापिकाको शब्द दक्षिणकल्याणकारी है. और पूर्व दक्षिण दिगंतवाशीन• फिर वामकरके कल्याण करैहै॥ ४॥वाम इति वाममाऊं करापिका शुभ होय है, भौर दक्षिण माऊं करापिका शुभकी देबेवाली है. और अगाडीमाऊं सर्वसिद्धिकी देबेवाली है और पीठपीछे की विजयकी देवेवाली है. बारंबार याको ग्रहण अति आदरके लियेहै ॥५॥ पक्ष इति ।।
For Private And Personal Use Only