Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( २२४ )
वसंतराजशाकुने - अष्टमो वर्गः ।
कीलिकीलिस्तथा नादः कतुकीतुरिति स्वरः ॥ प्रदीप्तो दीप्तसंयोगाच्छांतः शांतप्रसंगतः ३ ॥ पूर्वस्यां प्रथमे यामे दुर्गा शांता भयप्रदा || दीप्ता तु मरणं कुर्यादित्युक्तंपूर्वसूरिभिः ॥ ४ ॥ द्वितीये प्रहरे प्राच्यां शांता लाभप्रदा मता || प्रदीप्तस्वरसंयुक्ता दुर्गा स्वस्यार्थकारिणी ॥५ ॥ तृतीयप्रहरे प्राच्यां शांता सर्वार्थदायिनी ॥ दीप्तस्वरा पुनः कु दुर्गा हीनफलं नृणाम् || ६ || चतुर्थप्रहरे दुर्गा शांता पूर्वदिगाश्रिता ॥ निश्वरत्वं समाख्याति दीप्ता तस्करतो भयम्७॥
॥ टीका ॥
कुचीकुरिति चीचीचिलिकुरिति विरावास्तादृशाः नामतो दीप्ताः स्युः ॥ २ ॥ की लिरिति ॥ कीलिकीलिरिति नादस्तथा कीतुकीतुरिति स्वरः दीप्तसंयोगात्प्रदीप्तो भवति शांतप्रसंगतः शान्तो भवति ॥ ३ ॥ पूर्वस्यामिति ॥ पूर्वस्यां दिशि दुर्गा प्रथमे यामे शांता भयप्रदा भवति तु पुनः दीमा मरणं कुर्यादिति पूर्वसूरिभिः उक्तम् ॥ ४ ॥ द्वितीयेति ॥ दुर्गा प्राच्यां दिशि द्वितीयप्रहरे शांता लाभप्रदा मता प्रदीस्वरसंयुक्ता सती दुर्गा स्वस्यार्थकारिणी भवति ॥ ५ ॥ तृतीयेति ॥ प्राच्यां दिशि तृतीये प्रहरे शांता सर्वार्थदायिनी भवति पुनः दीप्तस्वरा दुर्गा नृणां हीनफलं कुर्यात् ॥ ६ ॥ चतुर्थीति ॥ दुर्गा चतुर्थे प्रहरे पूर्वदिगाश्रिता सती निश्वरत्वं समाख्याति
॥ भाषा ॥
Acharya Shri Kailassagarsuri Gyanmandir
शांता होय
चिरिचिरिः चीकुचकु: चीचीचिलिकु: ये शब्द दीप्त हैं ॥ २ ॥ की लिकीरिति ॥ की लिकीलि: ये नाद और कीतुकीतु ये स्वर दीप्तदिशादिकनके संयोगते प्रदीप्त होय हैं. और शांतके प्रसंग शांत होय हैं ॥ ३ ॥ पूर्वस्यामिति ॥ जो दुर्गा प्रथम प्रहरमें पूर्वदिशा में तो भयकी देबेवारी होय. जो दीप्त होय तो मरण करे ये पूर्व कविनके वाक्य हैं ॥ ४ ॥ द्वितीयेति ॥ जो दूसरे प्रहरमें दुर्गा पूर्व दिशामें शांता होय तो लाभ देवे और दीप्तस्वरकर के संयुक्त होय तो आपके अर्थकी करनेवाली होय ॥ ५ ॥ तृतीयेति ॥ दुर्गा तीसरे प्रहर में पूर्वदिशा में शांता होय तो सर्व अर्थकी देवेवारी होय. और जो दीप्तस्वरा होय तो मनुष्यन कूं हीन फल करे || ६ || चतुर्थेति ॥ चौथे प्रहरमें दुर्गा पूर्व दिशा में स्थित होयकर शांता
For Private And Personal Use Only