Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९३)
वसंतराजशाकुने-सप्तमो वर्गः। कृतस्वरा दक्षिणतः सितांगी प्रयाति वामं श्रयति प्रदीप्तम्।। यस्याध्वगस्यागमनार्थमुक्ते प्रश्न गतोऽसौ नगरी यमस्य । ॥३०० ॥ नष्टे विहंगे पथिको न तत्र कृतस्थितिर्यत्र विचिंतितोऽसौ ॥ करोति शब्दं यदि दक्षिणेन श्यामा तदासी विपदा गृहीतः ॥३०१॥ स्याद्रतारा यदि तत्प्रयातुर्विदूरमावेदयते वराही ॥ तारा प्रयाणागमयोः प्रशस्ता प्रवृत्तये वामगता निवृत्त्यै ॥ ३०२॥
॥ टीका ॥ भजते तदा तत्रैव पाथः कुशली आस्ते । यदा पुनः कुदेशे तिरोहितत्वं भजते तदा दुःखी समायाति ॥२९९ ॥ कृतस्वरा इति ॥ यदि दक्षिणतः सितांगी कृतस्वरा वामं प्रयाति पुनः प्रदीप्तं स्थानं श्रयति तदा यस्याध्वगस्यागमनार्थ प्रश्न उक्तः असौ यमस्य नगरी गतः इति वक्तीति शेषः ॥ ३०० ॥ नष्टेति ॥ प्रश्ने कृते सति नष्टे स्वस्थानादन्यत्र गते विहंगे पथिको विवक्षितग्रामे न भवति कापि गत इत्यर्थः यत्र विहंगः कृतस्थितिस्तत्रैवासौ पथिको विचितितः । यदि श्यामा दक्षिणेन समागत्य शब्दं करोति तदासौ पथिो विपदा गृहीतो वेदितव्यः ॥ ३०१॥ स्यादिति ॥ यदि प्रश्नकाले दूरतारा स्यात् तत्प्रयातुः वराही दूरं समावेतयते यतः प्रयाणागमयोः प्रवृत्तये तारा प्रशस्ता स्यात् पुनरेतयोनिवृत्ती वामा शुभा स्यात् ॥ ३०२ ।।
॥भाषा ॥ जो वामभागमें शब्द करके शुभदेशमें जाय अंतर्धान होय जाय तो पांथ कुशल कहनो जो निंदित देशमें जाय लुप्त होय तो दुःखी आवे ॥ २९९ ॥ कृतस्वरेति ॥ जो दक्षिणमाऊं शब्दकर वामभागमें आय फिर प्रदीप्तस्थानमें स्थित होय तो जाके आगमनके लिये प्रश्न होय वो यमकी नगरी• गयो ऐसो कहती है ॥ ३० ॥ नष्टेति ॥ जो पोदकी अपने स्थानते और जगह चलीजाय तो परदेश गयेवू जा प्राममें पृथक् पूछे वामें नहीं है और ग्राममें गयो कहनो. जहां पोदकी स्थित होय तहां पथिककू चिंतमनकरके कहना और जो श्यामा दक्षिण आयकरके शब्द करें तो आपदा करके युक्त है ऐसो जानलेनो ।। ३०१ ॥ स्यादिति ॥ जो शकुनकालमें श्यामा दूर चली जाय तो परदेशगयेकू भी दूर गमन जाननो. याते जामनो आमनो इन दोनोंनके शकुनकी प्रवृत्तिमें तो जेमनी तारा शुभ और दोनोनके शकुनसू निवृत्ति कालमें वामा शुभ है ॥ ३०२ ॥
१ कर्मणः शेषत्वविवक्षया भजे शम्भोश्वरणयोरितिवत्कर्मणि षष्ठीति भावः। २ गमनमिति शेषः ।
For Private And Personal Use Only