Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०६ )
वसंतराजशाकुने - सप्तमो वर्गः ।
प्रत्येकमुर्वीशकलेषु तेषु मुख्य क्रमेणाखिलधान्यमुष्टिम्॥ क्षिपेततो गच्छति यत्र तारी निष्पद्यते तन्नियमेन धान्यम् ३५१ ॥ त्रिषु क्षिपेदेकमिलातलेषु धान्यं ततो दक्षिणगे विहंगे ॥ पूर्वोतमध्योप्ततदुत्तरोप्तधानस्य वृद्धिः प्रथमादिभूषु ॥ ३५२ ॥ शुभस्वरा तारगतिर्वराही भस्माथ वा रोहति दग्धवृक्षम्॥ सुरक्षितस्यापि भवेत्कुतोऽपि पक्वस्य धान्यस्य तदग्निदाहः || ३५३ ॥ ॥ टीका ॥ चेमानि चपलः १ हरिमंथकः २ तुरिः ३ मसूरिः ४कुलत्थः ५ गोधूमः ६ वल्ल ७ शालिः ८ जवः ९ कोद्रवः १० रालः ११ तिलः १२ मुद्द्रः १३ माषः १४ अतसि: १५ त्रिपुटकं १६ मुकुटः १७ कंगुः १८ कापि चतुर्विंशतिधान्यान्युक्तानि वनोद्भवान्यन्यानि बहूनि संति तेषां मध्याद्यस्य पुरुषस्य यावंति तेन शाकुनिकेन तावद्भेदाः तिस्रो प्युर्व्यः कुड्यरेखादिचिह्नेरिति कुड्यं नाम भित्तिः रेखा प्रतीता आदिशब्दादन्येषां परिग्रहः चिह्नः तल्लक्ष्मभिः सम्यग्विधेयाः॥ ३५० ॥ प्रत्येकमिति तेषु पृथ्वीशकले मुख्यक्रमेण प्रत्येकं धान्यमुष्टिं क्षिपेत्ततो यत्र तारा गच्छति तन्नियमेन धान्यं निष्पद्यते ॥ ३५१ | | त्रिष्विति ।। इलातलेषु त्रिषु एकं धान्यं क्षिपेत्ततः तदनंतरं दक्षिणगे विहंगे प्रथमादिभूषु पूर्वोप्तमध्योततदुत्तरोप्तधान्यस्य वृद्धिरिति पूर्वमुतं भूमौ क्षिप्तं मध्ये यदुप्तमेवं तदुत्तरोप्तं यद्धान्यं तस्य वृद्धिः ज्ञेया । प्रथमभूमौ तारया प्रथमोप्तं द्वितीयभूमौ मध्योतंतृतीयभूमौ तदुत्तरोप्तं धान्यं भवतीति तात्पर्यार्थः ॥ २५२ ॥ शुभ इति ॥ यदा शुभस्वरा तारगतिर्वराही भस्म यदि वा
॥ भाषा ॥
०
चपल १ हरिमंधक २ तुवरि ३ मसूरि ४ कुलत्थ ५ गोहूं ६ बल ७ शालि ८ जब ९ कोद्रवा १ राल ११ तिल १२ मुद्ग १३ माष १४ अतसी १५ त्रिपुटक १६ मकुट १७ कंगु १८ ये अठारे हैं कोई चौवीसधान्य कहें हैं. और वनमें हुये धान्य बहुत हैं. उनके मध्य में पुरुषके जितने हैं उतने शकुनी करके भेद तीनों पृथ्वी की भीतमें रेखा या और चिह्नकरनो योग्य हैं ॥ ३५० ॥ प्रत्येकमिति ॥ वा सब पृथ्वी में एक एकमें धान्यर्का मुष्टी डालै ता पीछे जहां तारा। होयकर गमन करै तहां तहां तो नियमकरके धान्य होय || ३५१ ॥ त्रिष्विति ॥ पृथ्वीके तीनों भागमें एक धान्य डालै ता पीछे विहंग दक्षिण में गमन करें तो प्रथमभूमिमें बीजव यो होय और श्यामा तारा होय तो प्रथमधान्य प्रथममें होय और दूसरी भूमि में बोयेपछेि दक्षिणा होय तो दूसरे में दूसरे होय तीसरेमें बातें पीछे होय || ३१२ || शुभ इति ॥
For Private And Personal Use Only