Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२२) वसंतराजशाकुने-सप्तमो वर्गः।
आंबरश्चिरिचिरीति निनादश्चीकुचीकु इति तादृश एव ॥ पंचधैवमुदिता दश नादा भूतपंचकनिवासवशेन ॥६॥ क्रमादमी वार्थिवनादपूर्वाः पंचापि शब्दाः शकुनैकदेव्याः॥ भवंति चेत्तन्नियतं भवंति फलानि पूर्णान्यचिरेण पुंसाम् ।। ॥ ६१ ॥ क्रमेण पृथ्वीजलपावकानां भवंति शब्दा यदि कृष्णिकायाः ॥ मनोरथेभ्योऽभ्यधिकानि तूर्ण तदा फलानि ध्रुवमुद्भवति ॥ ६२॥
॥ टीका ॥
स्वरःतैजससंज्ञः स्यात् । च पुनरर्थे । स्खलिताख्या निनदास्तैजसाः स्युरित्यर्थः । चिलिकुचिलिकुस्वरौ चीचीचीचीति निःस्वनौ मुनिमुख्यैर्मारुतौ निगदितौ । मारुतस्य इमौ मारुतौ ॥ ५९ ॥ आंबरेति ॥ चिरिचिरीति निनादः आंबरः प्रोक्तः अंबरस्याकाशस्यायमांवरः चीकुचीकु इति शब्दस्तादृशः आंबर एवेत्यर्थः। एवं पूर्वोक्तप्रकारेण भूतपंचकनिवासपशेनेति भूतानां पृथ्व्यप्तेजोवाय्वाकाशानां पंचकं तस्य यो निवासः तद्वशेन तदधीनत्वेनेत्यर्थः । दश नादाः पूर्वोक्ता पंचधैव उदिताः पंचधा प्रतिपादिता इत्यर्थः ॥ ६० ॥ क्रमादिति ॥ शकुनैकदेव्याः पोदक्याः पार्थिवनादपूर्वाः पार्थिवनादः पूर्वः प्रथमो येषां ते तथोक्ताः क्रमापंचापि अमी शब्दाश्वेद्यदि भवति तदा नियतं नियमेन अचिरेण स्वल्पकालेन पुंसां सर्वाणि फलानि पूर्णानि भवंति ॥ ६१ ॥ क्रमेणेति ॥ यदि कृष्णिकायाः कृष्णदेव्याः क्रमेण पृथ्वी जलपावकानां शब्दा भवंति तदा मनोरथेभ्योऽप्यधिकानि फलानि तूर्ण
॥भाषा॥
तुकांतु ये स्वर तैजससंज्ञक है, दूसरे स्खलित जे शब्द हैं ते तैजस संज्ञक कहे है और चिलिकु चिलिकु ये स्वर चीचीचीची ये स्वर मुनिने मारुतसंज्ञक कहे हैं ॥ ५९ ॥ आंबरेति ॥चिरिचिार या स्वरकी आंबरसंज्ञा कहींहै और चीकु चीकु या स्वरकोभी आंबरसंज्ञा है याप्रकार पृथ्वी, जल, तेज, वायु, आकाश ये पंच महाभूत हैं इनके आधीनता करके पूर्व कहे जे दशनाद ते या क्रमते पांचप्रकारके प्रतिपादन करे हैं ॥ १० ॥ क्रमादिति ॥ पोदकीके पार्थिव नादकू आदिले क्रमते ये पांच शब्द होय तो शीघही थोडे काल करके पुरुषनळू पूर्ण कल होय ॥ ६१॥ क्रमेणेति ॥ जो पोदकीके कनकर पृथ्वी, जल
For Private And Personal Use Only