Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरते हंसंचार प्रकरणम् । मारुते विशति दक्षिणनाडी दक्षिणा यदि गतिर्भगवत्याः॥ अल्पकं तदुदितं शुभमस्य व्यत्ययादशुभमल्पमुशंति २०८ निःसरत्युदरतो यदीडया मारुतो भगवती च दक्षिणा ॥ यात्यभीप्सितफलं भवत्तदा व्यत्ययात्पुनरशोभनं तथा ॥ ॥२०९॥ प्रयाति वामा पवनोऽप्यकस्मादभ्यंतरं सोमपथेन याति ॥ तत्रापि जाप्यं नियमेन भद्रं व्यत्यासतो जाप्यमभद्रमाहुः ॥ २१० ॥ तारा यांती सोमनाडयां वहत्यांशस्ता श्यामा शोभने कार्यभागे ॥ संत्रासादौशस्यते वैपरीत्यात्संमिश्रत्वे स्यात्फलं मिश्रमेव ॥ २११ ॥
॥ टीका ॥ भवति ॥ २०७ ॥ मारुतेति ॥ दक्षिणनाडी मारुते विशति सति यदि भगवत्या दक्षिणा गतिर्भवति तदा फलं अल्पकमुदितं व्यत्ययात्पुनः अशुभं अल्पमुशंतिकथति ॥ २०८ ॥ निःसरतीति ॥ इडया इति इडया वामनाड्या उदरतः मारुते निःसरति सति भगवती च दक्षिणा याति तदा अभीप्सितफलं भवेत्। व्यत्ययात्युनः अशोभनं भवेत् ॥ २०९ ॥ प्रयातीति ॥ यदा देवी वामा प्रयाति सोमपथेनाकस्मात्पवनोऽपि अभ्यंतरं याति तत्रापि जाप्यं नियमेन भद्रं भवति तत्र जाप्यं नाम जापेन परावर्तयितुं शक्यं व्यत्यासतः अभदं जाप्यमाहुः ॥२१० ॥ तारेति । सोमनाड्यां वहत्यां तारा यांती शोभने कार्यभागे शस्ता संत्रासादो भयादौ वैप
॥ भाषा ॥ मारुतेति ॥ पवन जेमनी नाडीमें प्रवेश करतो होय और जो भगवती पोदकांकी दक्षिण गती होय तो फल अल्प होय ये पूर्व कह्यो जो विपरीतहुये ते अशुभ फल कहै हैं ॥ २०८ ॥ निःसरतीति ॥ वामनाडी करके उदरमेंसू पवननिकसे और पोदकी दक्षिणा होय तो वांछितफल प्राप्त होय. और जो ये विपरीत होय तो अशुभफल करै ।। २०९ ॥ प्रयातीति ॥ जो देवी वामा होय और वाही समय अकस्मात् चंद्रनाडीकरके पवनभी भीतर जाय तो पीडा होय. जपादिक करेसं कोई काम वा पीडा निवृत्तको चाहे तो होय. और जो विपरीत होय तो जपादिककरके भी शुभ नहीं होय, अशुभ होय ।। २१० ॥ तारेति ॥ चंद्रनाडी वहती समय बायें जो श्यामा जेमने भागमें आयजाय तो शुभ कार्यमें तो योग्य है. और भयादिकार्यमें विपरीत होय तो योग्य है. और मिश्रित होय तो मिश्रितही फल होय ॥ २११ ॥
For Private And Personal Use Only