Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७८ )
वसंतराजशाकुने- सप्तमो वर्गः ।
यत्तत्र किंचिच्चरितं विधत्तः खगौ भवेत्तनृपयोरवश्यम् ।। सुबुद्धिनेत्यादिकमूहनीयं नातार्किकः शाकुन संविदर्हः ॥२४७॥ युग्मम् ॥ अश्वमेषकुकलासलावका द्वंद्वयुद्धकुशला यतः सदा ॥ तत्कृतेऽपि विहगद्वयं ततः पूर्ववच्छकुनविद्विभावयेत्॥२४८॥ इति पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥ गृही समस्ताश्रमिणां वरिष्ठश्चारित्रवत्या स भवेद्युवत्या ॥ तस्या विवाहाय पतेः परीक्षामाचक्ष्महे पांडविकारुतेऽस्मिन् ॥ २४९॥
॥ टीका ॥
यत्तत्रेति ॥ खगौ यदत्र चरितं विधत्तः तन्नृपयोरवश्यं भवेत् । सुबुद्धिनेत्यादिकमूहनीयम् । यतः शाकुन संविदः अतार्किको न भवेत् ॥ २४७ ॥ अश्वेति ॥ तत्कृतेभंगादिज्ञानार्थं पूर्ववद्विहगद्वयं शकुनवित् विभावयेत् । यतः अश्वमेषकुकलालावकाः सदा द्वंद्वयुद्धकुशलाः स्युः ॥ २४८ ॥
इति श्रीशत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिभिविरचितायां वसंतराजटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमम् ॥ १० ॥ गृहीति ॥ समस्ताश्रमिणां ब्रह्मचारिवानप्रस्थ भिक्षूणां मध्ये वरिष्ठः गृही स्यात् । तेषां तदधीनत्वात् स चारित्रवत्या युवत्या भवेत् । अस्मिन्पांडविकारते तस्या वि
॥ भाषा ॥
आदिले के जो भेद तिनै पूछै ॥ २४६ ॥ यत्तत्रेति ॥ दोनों पक्षी जो कछू आचरण करें सो दोनों राजानकूं अवश्य होय बुद्धिमान पुरुषकरके विचार करनो योग्य हैं. शाकुनबेतान में योग्य होय सो तर्क ना करें ॥ २४७ ॥ अश्वेति ॥ नाम तित्तर ये द्वंद्वयुद्ध में कुशल होंय हैं. सो भंगादि ज्ञानके लिये पूर्व कहे जो युग्मपक्षी उनकी सी नाई शकुनवेत्ता इन चारोंनको विचार करनो योग्य है ॥ २४८ ॥
अश्व मेष कृकलास लावक
इति
श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायांवसंतराजभाषाटीकायां पोदकीरुते संधिविग्रहजयादिप्रकरणं दशमं समाप्तम् ॥ १० ॥
गृहीति ॥ ब्रह्मचारी, गृहस्थ, वानप्रस्थ, संन्यासी इनमें गृहस्थी श्रेष्ठ है. जो शुभ आचरणधर्म र्ते ऐसी स्त्रीकरके युक्त होय तब वो उत्तम है. यातें या पोदकीके शब्द में स्त्रीके
For Private And Personal Use Only