Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३२) वसंतराजशाकुने-सप्तमो वर्गः।
वामानि चंच्या चरणेन कामं कंडूयतेंगानि च यानि देवी ॥ तदंगघातं कुरुते नराणां कुलक्षयं चोच्छ्रितवामपक्षा॥९०॥ अस्यितीसारभयं भवेद्वा स्पर्शानदस्य ग्रहणीभयं वा ॥ निद्यप्रदेशाभ्युपसर्पणेन भवत्यवश्यं पतनं नराणाम् ॥९॥ रोगो यदि स्यादधिवासितस्य स्यातां तदाकार्यविनाशरोगौ।। रोमांचिताशेषतनौ विहंगे रोगो भवेद्वाथ भयंभुजंगात् ॥१२॥ स्नानेन धूल्यां विपदं विदुष्टे स्नातीजले स्नानमनिष्टमाहापंके रुजं भस्मनिजीवनाशं यद्वा परिव्राजकतां विधत्ते ॥१३॥
॥टीका॥ श्यं भयंभावि।।८९॥वामानीति।यदि देवी यानि वामान्यंगानि चंच्या चरणेन च कंडूयते तदंगपातं नराणां कुरुते उच्छ्रितवामपक्षाऊीकृतवामपक्षा कचिदुद्धृतवामपक्षेति पाठस्तत्रचंच्वात्रोटितवामपक्षाकुलक्षयं कुरुते ॥९०॥ अशांसीति ।। अर्शासि गुदांकराणि कंडूयते तदा अतीसारभयं भवेत्। वाऽथवा गुदस्य स्पर्शात्संग्रहिणीभय भवेत् । निंद्यप्रदेशाभ्युपसपणेन जुगुप्सितप्रदेशे गमनेन अवश्यं नराणां पतनं मरणं स्यात्॥११॥रोग इति अधिवासितस्य विहंगस्य यदि रोगः स्यात्तदा कार्यविनाशरोगौ स्यातांरोमांचिताशेषतनाविति रोमांचिता उद्गतरोमचिह्निताशेषा तनुर्यस्य स तथा तस्मिन् एवं विधे विहंगे सति रोगोभवेत् वा पक्षांतरद्योतनार्थः । भुजंगाद्भयं भवेदित्यर्थः॥९२|| सानेनेति ।। धूल्यां स्नानेन विपदंविपत्ति विदधाति ब्रवीति विदुष्टे जलेस्वाती स्नानं कुर्वती अनिष्टं स्नानमाह कथयतीत्यर्थः। पंके स्नाती रुजं रोगं ब्रवीति ।
॥ भाषा ॥ य॥ ८९ ॥ वामानीति ॥ जो पोदकी चोंचकरके अथवा पाँवकरके वांये अंगन• खुजाये तो मनुष्यनके अंग घात करे और चोंचकरके वांये पंखनकू तोडडोर तो कुलको क्षय करै ॥९०॥ अर्शासीति ॥ जो पोदकी गुदाके अंकुरनकू खुजाय रही होय तो अतीसारको भय करे और जो गुदाको स्पर्श कररही होय तो संग्रहणीको भय करै और निंदितस्थानकू जाती होय तो अवश्य मनुष्यनकू पतन करावे ॥ ९१॥ रोग इति । बैठीके रोग होय जाय तो कार्यको नाश और रोग करै और जो पक्षीके देहमें रोमांचित होवे तो भी रोग करै अथवा सर्पते भय करै ॥ ९२ ॥ स्नानेनेति ॥ और जो धूलमें स्नान कररही होय तो आपदा करावे और दुष्ट जलमें स्नान करती होय तो मनुष्यकं मरेको नान वा कोई नीचके स्पर्शसू कार ऐसे ऐसे खोटे स्नान करावे और जो कीचमें न्हाय रही होय तो रोग
For Private And Personal Use Only