Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६४) वसंतराजशाकुने-सप्तमो वर्गः। इत्यादिका यद्यपि कृष्णकाया भयाद्यनिष्टं शमयंति चेष्टाः॥ अत्यंतदुष्टत्ववशात्तथापि प्रायेण न स्युः सुखदावसानाः ॥१९९॥ चेष्टानिनादाटनभक्ष्यलाभाः क्रमाद्भवंत्यत्यधिका बलेन ॥ भवेच्चतुभ्यॊ बलवान्स एको या ब्रह्मपुत्री विदधाति पश्चात् ॥ २०० ॥ क्षेत्रे ग्रामो ग्रामधाने पुरी स्यात्पु. या सत्यां मण्डलं मंडले तु ॥ उर्वी सर्वामुर्विमत्रातिमात्रो यो लाभस्तद्राज्यमित्यामनंति ॥२०१॥
॥टीका ॥ भयो वाय्वादिना एवंविधेषु वृक्षेषु पादपेषु स्थिता तथा शूलं शूलिकायां मृतक पतितकरंकादौ स्थिता अंतर्विनिदेति पूर्णितेक्षणा भयमोहशोकश्वभ्राश्रयेति भयं प्रसिद्ध मोहशोकौ प्रतीतो यस्यां सा अर्शआदित्वादच । श्वभ्रमवदं स एव आश्रयो यस्याः सा तथा पश्चात्कर्मधारयः । अधःपतनमात्मघातान्करोतीतिशेषः॥१९८॥ इत्यादि. केति । यद्यपि कृष्णिकायाः इत्यादिकाश्चेष्टाःभयाद्यनिष्टं शमयंति तथाप्यत्यंतदुष्टत्ववशात्यायेण सुखदावसानाः नस्युरत एव न गृहीताः ॥ १९९ ॥ चेष्टेति ॥ चे. ष्टानिनादाटनभक्ष्यलाभाबलेन अधिकाः क्रमाद्भवति। एभ्यः चतुर्व्यः स एक: बलवाभवेद्यं ब्रह्मपुत्री देवी पश्चाद्विदधाति ॥२०॥ क्षेत्र इति । एवमत्रातिमात्रों यो यो लाभः तदाज्यमामनंति तदेव दर्शयति क्षेत्र इति क्षेत्रे सति ग्रामप्राप्तिः ग्रामधाने सति पुरी प्राप्तिः पुर्या सत्यां मंडलं देशप्राप्तिः मंडलं मति कियत्युरीं तस्या
भन्न होयगयो होय ऐसे ऐसे वृक्षनपे बैठी होय तैसेही शूलीपे बैठी होय वा नुरदः मर दुबै पै बैठी होय निद्रामें पूर्णितनेत्र होय रहे होयें भय मोह शोफवान् होय नीचे गढेलेमें बैठी होय अधः पतन करती होय और आत्मघात कर रही होय ॥ १०.८ ॥ इत्यादिति ॥ कृष्णिकाकी ये चेष्टा भयादिक अनिष्टनकू शांत कर है पर तो भी अत्यंत दुभावनके यशने आये सूं अधिक करके अंतमें सुखकी देबेवारी नहीं है या ऐसी शकुनमें नहीं ग्रहण करनी ॥ १९९ ॥ चेष्टेति ॥ चेष्टाशब्द गमन भक्ष्य हाभ ये बलकरके अधिक होय तो ब्रह्मपुत्री जो पोदकी वा पुरुषकू इकलेकूही बलवान् कर दे ॥ २० ॥ क्षेवइति ॥ जो क्षेत्राधीश होय वाळू त्रामप्राप्ति होनो. प्रामाधीश होय वा पुरी प्राप्ति होनो. और पुरीके अधिष्ठाताक देशप्राप्ति होनो और जो मंडल नामदेशक अपिठाताकुं कछुक पृथ्वी प्राप्ति
For Private And Personal Use Only