Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते यात्राप्रकरणम् ।
( १६३ )
वामं स्वरं दक्षिणतश्च यानं यात्रादिकार्येषु शुभं वदंति ॥ वामागतिं दक्षिणतश्च शब्द ग्रामप्रवेशादिसमीहितेषु ॥ १९५ ॥ ॥ गवेषयन्पांडविकां मनुष्यो निरीक्षते तां यदि नो कदाचित् ॥ खगांतरं पश्यति चेत्स पृष्टं श्यामैव सर्व शकुनं नवीति ॥ १९६ ॥ वामा गतिर्यापि च वामचेष्टा शब्दस्थिती दक्षिणतस्तथा ये ॥ दीप्तं च यत्तानि भयादिकाये शुभानि चान्यानि निषेधकानि ॥ १९७ ॥ सकंटकोत्पाटितशुष्कभमवृक्षेषु शूले मृतकेच संस्था ॥ अंतर्विनिद्रा भयमोहशोकं श्राश्रयाः पतनात्मघातान् ॥ १९८ ॥
॥ टीका ॥
धरित्री कुरुते । कीदृशीम् मनंजितामित्रकलत्रनेत्रामिति अनंजितानि कज्जलशून्यानि अमित्राः शत्रवः तेषां कलत्राणि योषितः तासां नेत्राणि यस्यां सा तथा ॥ १९४ ॥ वाममिति ॥ यात्रादिकार्येषु वामं स्वरं दक्षिणतश्च यानं शुभं वदंति ग्रामप्रवेशादि समीहितेषु वामां गतिं दक्षिणतश्च शब्दं शुभं वदंति ॥ १९५ ॥ गवेषयन्निति ॥ 'मनुष्यः पांडविका गवेषयन्यदि कदाचित् न निरीक्षते चेत् खगांतरं पृष्ठे पश्यति तस्य श्यामैव सर्वान् शकुनान् ब्रवीति ॥ १९६ ॥ वामेति ॥ वामा गतिर्यापि च चेष्टा ये शब्दस्थिती दक्षिणतः चादन्यद्यत्पुनः दीप्तं तानि भयादौ कार्य शुभाति । अन्यानि अन्यत्र निषेधकानि भवति ॥ १९७ ॥ सकंटकेति सकंटकोत्पादिaurangक्षेष्विति सकंटकः कंटकाकुल: उत्पादितः गजादिना शुष्कः स्वभावतः
॥ भाषा ॥
॥
१९४ ॥ वाममि
ग्रहण करे तो सर्व वैरीनको नाशकर एकही छत्र जामें ऐसी पृथ्वी करे ति ॥ यात्रादिक कार्यमें पोदकीको बाम शब्द और दक्षिणगति ये शुभ कहैं हैं ग्रामप्रवेशादिकमें बाम गति और दक्षिण शब्द ये शुभ कहें हैं ॥ १९९ ॥ गवेषयन्निति ॥ जो मनुष्य पांडवकाकूं शकुनके लिये देख रह्यो होय जो कदाचित् नहीं दीखे जो और कोई पक्षी पीठमाऊं दीखे तो ये जाननो श्यामाही सब शकुननकू कहे है ॥ १९६ ॥ वामेति ॥ जो श्यामा वामगति और वामचेष्टा होय और दक्षिणमाऊं शब्द और स्थिति होय और जो फिर दीप्ता होय तो ये भयादिककार्यमें तो शुभ हैं. और कार्य में निषिद्ध हैं ॥ १९७ ॥ कंटकेति ॥ कांटे वृक्ष होय वा गजादिक करके उखडो होय शुष्क होय या पवनसुं
For Private And Personal Use Only