Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १४४ )
वसंतराजशाकुने - सप्तमो वर्गः ।
यात्राप्रवेशादिचिकीर्षितानां ज्ञातुं निदानं नितरामिदानीम् ॥ गतिस्वरादीनि कुमारिकाया विमिश्ररूपाणि निरूपयामः १३१॥ एका भयेभ्यः परिपाति तारा सर्वार्थलाभं कुरुते द्वितीया ॥ भतृतीया यदि तन्नराणामदुर्लभं राज्यमपि प्रदिष्टम् ॥ १३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
गात्पृष्ठप्रदेशाद्वामावर्ता वामेनावेष्टयंती अभीष्टकायें नेष्टा सा भयादौ प्रशस्ता स्यात् या पृष्ठादक्षिणावर्तिनी दक्षिणेनावेष्टयंती साऽभीष्टे कार्ये शस्यते न त्वनिष्टे अशुभ कार्ये ॥ १३० ॥
इति श्रीमहोपाध्यायभानुचंद्रगणिविरचितायां वसंतराजटीकायां पोदकीरुते गतिप्रकरणं षष्ठम् ॥ ६ ॥
यात्रेति ॥ इदानीं कुमारिकायाः गतिस्वरादीनि विमिश्ररूपाणि वयं निरूपयामः। यात्राप्रवेशादिचिकीर्षितानां यात्रा परदेशे प्रवासः प्रवेशादि ग्रामगृहादौ प्रविशनादि यात्रा च प्रवेशादिश्व यात्राप्रवेशादी तयोः कर्तुमिच्छा चिकीर्षा सा विद्यते येषां ते तथोक्तास्तेषां पुंसां नितरामतिशयेन निदानमिति हेतुः अर्थात् सुखदुःखयोरिति शेषः । ज्ञातुमन्येषां ज्ञापयितुमित्यर्थः ॥ १३१ ॥ एकेति ॥ एका तारा भयेभ्यः परिपाति रक्षति । द्वितीया तारा सर्वार्थलाभं कुरुते । यदि तृतीया तारा
॥ भाषा ॥
•यकूं आवेष्टन करले | वांछित कार्यमें बहुत योग्य है. और अशुभ कार्यमें अच्छी नहीं नेष्ट है ॥ १३० ॥
इति श्रीमज्जटाशंकरतनयज्योतिविच्छ्रीधरविरचितायां वसंतराजशाकुने भाषाटीकायां पोदकीरुते गतिप्रकरणं षष्ठम् ॥ ६॥
यात्रेति ॥ अब यात्रागमन प्रवेश इत्यादि करवेवारे पुरुषनकं अधिक करके शुभ अशुभ जानत्रेकूं, अथवा औरनके जितायकूं पादकीके गति स्वरादिक मिलवां निरूपण करे हैं ॥ १३१ ॥ एकेति ॥ एक तारा अर्थात् पहले कहे मंडलके तीन तोरण तामें प्रथम तोरणकी एक तारा दूसरे तोरणमें होय सो दूसरी तीसरेमें होय सो तीसरी एक तारा भयनते रक्षा करेहै, दूसरी तारा सर्व अर्थको लाभ कर है, जो तीसरी तारा होय तो राज्यभी दुर्लभ नहीं है
For Private And Personal Use Only