Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोदकीरुते यात्राप्रकरणम् । (१५७) कृत्वा स्वरंगच्छति कृष्णपक्षी पुनः स्वरं चेदुपविश्य कुर्यात् ॥ गतेः फलं तद्विनिहत्य तुच्छं फलं ददाति प्रथमस्वरस्य ॥ १७४ ॥प्रदक्षिणा वा यदि.वाथ वामा गत्वोपविष्टा स्वफलं ददाति ॥ निवर्तते योपविशेन या वा कृत्वा फलं संप्रति हत्यवश्यम् ॥ १७५ ॥ विधाय शब्दं यदि दक्षिणा स्यात्कृत्वा पुनः शब्दमुपैति वामा ॥ पुनः स्वरं चेत्कुरुते तदानी स्याब्रह्मपुत्री फललाभकीं ॥ ॥१७६॥
॥ टीका ॥
जित्वा वा यदि कुमारी विरौति शब्दं कुर्यात् वा अथवा गमनं विधाय व्यावर्तते व्याधुट्य समायाति जुगुप्सिते निंदिते प्रदेशे चोपविशेत्तदानी दुर्गा पूर्वगतेः फलं निहंति ॥ १७३ ॥ कृत्वेति॥ कृष्णपक्षी स्वरं शब्दं कृत्वा गच्छति प्रयाति पुनः उपविश्य चेत्स्वरं कुर्यात् तदा गतेः गमनस्य फलं विनिहत्य प्रथमस्वरस्य तुच्छं फलं ददाति ॥ १७४ ॥ प्रदक्षिणेति ॥ देवी प्रदक्षिणा तारा यदि वामा गत्वोपविष्टा सा स्वफलं स्वानुरूपं फलं ददाति तयोर्मध्यात् या निवर्तते अथवा तत्र गत्वा नोपविशेद सा स्वानुरूपं फलं कृत्वा अवश्यं प्रतिहन्ति ॥ १७५ ॥ विधायेति ।। विधाय शब्दं यदि कुमारी दक्षिणा तारा स्यात् पुनः शब्दं कृत्वा वामा उपैति आगच्छति तत्रागत्य पुनः स्वरं चेत्कुरुते तदानी तद्रह्मपुत्री देवी फललाभकर्ती
॥ भाषा॥
नमें प्रवेश करे तो पूर्वगतिके फळकू दूर कर है ॥ १७३ ॥ कृत्वेति ॥ कृष्णपक्षी जो पोदकी शब्द करके गमन करें फिर बैठकरके जो शब्द करे तो गतिके फलकू दूर करके पूर्व क्रियो जो शब्द ताको तुच्छ फल देवे ॥ १७४ ॥ प्रदक्षिणेति ॥ जो प्रदक्षिणा तारा वामा जायकरके बैठ जाय तो अपने योग्य वामको फल देवे. और जो प्रदक्षिणा और वामा इनके मध्यमेंसू बगद आवे अथवा प्रदक्षिणातूं वामभागमें जायके बैठे नहीं तो वो पोदकी प्रदक्षिणाको फल देकरके फिर अवश्य फलफू नाश करै है ।। १७५ ॥ विधायेति ॥ शब्द करके जो दक्षिणा होय फिर शब्द करके वामा चली आवे और वाम आय करके
For Private And Personal Use Only