Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३४ )
वसंतरा जशाकुने - तृतीयो वर्गः ।
प्रातः प्रपूज्याथ निवेद्य कार्य विमुच्य विश्लेषितपत्रपंक्तौ ॥ बालस्य पार्श्वदथ वा कुमार्याः प्रक्षेपयेदत्र पुमानिषीकाम् ॥ २९ ॥ दृश्येत यः कश्विदखंडतादिश्लोकस्ततस्तत्र विमृश्यमाने ॥ शुभोऽशुभो वा खलु यादृगर्थस्तादृक्स्वकार्येऽपि विभावनीयः ॥ ३० ॥
॥ टीका ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्यन्वयः । सुधीरिति शेषः । कीदृक् हविष्यभोजीति हविष्यं धर्मशास्त्रोक्तं ब्रह्मादि तद्भुङ्क्त इत्येवंशीलः स तथा । पुनः कीदृक् शुचिः पवित्रः किं कृत्वा अभ्यर्च्य किं शाकुनशास्त्रं कीदृशं तत्प्रत्यक्षोपलभ्यमानम्। पुनः किं कृत्वा सम्यक् अधिवास्य निमंत्रय पुनः किं कृत्वा स्वं प्रयोजनमात्मीयं कार्य प्रतिपाद्य तदग्रे कथयित्वेत्यर्थः ॥ ॥२८॥ प्रातरिति ॥ तत्र पुमान् विलोकयेत् । किं कृत्वा प्रपूज्य किं तत्पुस्तकमिति शेषः कदा प्रातः प्रत्यूषे अथेति पूजानंतरं पुनः किं कृत्वा निवेद्य प्रतिपाद्य किं कार्यम पुनः किं कृत्वा विमोच्य किं इषीकां शलाकाम् । इषीकातूलिकेषिका इति हैमः । कस्माद्वालस्य पार्श्वादथेति पक्षांतरद्योतनार्थः । कुमार्याः पार्श्वद्वा कस्या विश्लेषित पत्रपंक्तौ विश्लेषिता पृथकृता या शाकुनशास्त्रपत्राणां पंक्ति: श्रेणिस्तस्यां कचित्प्रक्षेपयेदित्यपि पाठः ॥ २९ ॥ दृश्येतेति ॥ यः कश्चिदखंडितादिश्लोकः तत्र दृश्यते ततः इति तस्माद्धेतोः तस्मिन् विमृश्यमाने खलु निश्चयेन शुभोऽशुभो वा यादृगर्थः
॥ भाषा ॥
न
जो मूंग भात सो तो भोजन करे फिर रात्रिमें पवित्र होय करके ये जो शकुनशास्त्र है ताको पूजन करके अपनो प्रयोजन याके अगाडी कहके कोई मनुष्य वहां होय नहीं फिर सोय जाय ॥ २८ ॥ प्रातरिति ॥ फिर प्रातः काल उठ करके पुस्तककी पूजा करे तापीछे अपनो कार्य कहै मेरो फलानो कार्य है ऐसे कहके फिर बालकके या कन्या के हाथमें शलाका देके वा शलाका सूं पुस्तक खुलाय करकै शलाका जा पत्र पंक्ति में स्थित होय, तहां अवलोकन करनो ॥ २९ ॥ दृश्येतेति ॥ ता पत्र पंक्ति में जो श्लोक खंडित वा पूर्ण दखे तो उतनेमेंही निश्चयकर शुभ वा अशुभ विचार करे जैसो वाको अर्थ होय तैसोही अपनो का -
For Private And Personal Use Only