Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४८ )
वसंतराज शाकुने चतुर्थी वर्गः ।
दग्धेषु दग्धं ज्वलति ज्वलत्सु फलं ज्वलिष्यत्यथ धूमितेषु ॥ दिशां विभागेषु विभज्य जाते कार्योद्यतानां शकुने सदैव ॥ ॥ २८ ॥ ऋक्षेण कालेन समीरणेन तिथ्यादिनेशेन च दैव दीप्तः ॥ क्रियाप्रदीप्तः पुनराशयेन स्थानेन गत्या रुतचेष्टिताभ्याम् ॥ २९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
11 ÊTEST !!
धूमान्विता संधुक्षिता प्रत्येकं प्रतिप्रहरमेषं दग्धादिप्रकारेण सविता सूर्पः प्रहराकेन सदैव सर्वकालमष्टौ दिशः क्रमेण भुंक्ते ॥ २७ ॥ दग्घेष्विति ॥ कार्योद्यतानां पुंसां दिशां विभागेषु विभज्य विभागेन शकुने जाते क्रमेण अनुक्रमेण दग्धेषु दिग्विभागेषु दग्धं फलं भवति ज्वलत्सु दिग्विभागेषु फलं ज्वलति धूमितेषु दिग्विभागेषु फलं ज्वलयिष्यति सदैव सर्वकालम् ॥ २८ ॥ ऋक्षेणेति ॥ ऋक्षं नक्षत्रं तेन कालः समयलक्षणः तेन समीरणो वायुः हंसचार इत्यर्थः । तेन तिथ्या प्रतिपदादिकया दिनेशेन सूर्येण एतेषां प्रातिकूल्येन पंचप्रकारेण दैवदीप्तः शकुनो भवति आशयः अध्यवसायस्तेन स्थानमुपवेशनस्थलं तेन गतिः ऋज्बीप्रभृतिः तया रुतं पक्षिप्रलपितं चेष्टितं शरीरक्रिया ताभ्यामेतेषां प्रातिकूल्येन पंचप्रकारेण पुनः क्रियाप्रदीप्तः शत्रुनो भवति एवं प्रदीप्तशकुनस्य दशमकाराः प्रोक्ता इति भावः ॥२९॥
॥ भाषा ॥
ईशान दिशा की दग्धा संज्ञा और पूर्व दिशाकी प्रदीप्ता वा ज्वलिता संज्ञा है और अग्निदिशाकी भूमिता संज्ञा है ये एक एक प्रहर ऐसे रहे हैं सो ऐसेही सूर्य सर्वकाल आठपहर करकें आठो दिशानकूं भोगे हैं ॥ २७ ॥ दग्धेष्विति ॥ अपने कार्यमें उयुक्त होय रहे तिनमनुष्यनकूं दग्धा दिशानमें विभागकरके शकुन होय तो क्रमकरके दग्ध कल होय और प्रदीप्त प्रज्वलित दिशामें शकुन होय तो फलभी ज्वलित होय और धूमित दिशामें शकुन होय तो फलभी ज्वलित होय ॥ २८ ॥ ऋक्षेणेति ॥ नक्षत्र १ और काल २ और पत्रन ३ पडवाकूं आदिले तिथी 8 और सूर्य ५ ये सब प्रतिकूल होंय तब दैवदीत शकुन होय है और आशय और स्थान और गति और शब्द प्रलाप और चेष्टा शरीरकी क्रिया ये सब प्रतिकूल होय तब क्रियाप्रदीप्त शकुन होय हैं ॥ २९ ॥
For Private And Personal Use Only