Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिश्रितप्रकरणम् ४.
( ४७ )
एको निवृत्तावितरः प्रवृत्तौ यात्राविरुद्धं शकुनद्वयं तत् ॥ ग्राह्योनयोर्यो बलवान्भवेद्वा प्रदीप्तशांतादिनिरूपणेन ॥ २५ ॥ दग्धादिमुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता ॥ साधूमितायां सविता प्रयाता शेषा दिगंताः किल पंच शांताः ॥ २६ ॥ दग्धा दिगेशी ज्वलिता दिगेंद्री धूमान्विता चानलदिक्प्रभाते ॥ प्रत्येकमेवं प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ २७ ॥
॥ टीका ॥
Acharya Shri Kailassagarsuri Gyanmandir
वेदध्वनिः घंटारवः घंटाशब्दः शंखनिनादः शंखध्वनिः ॥ २४ ॥ एक इति ॥ एकः शकुनः निवृत्तौ निवृत्तिनिमित्तं जातः इतरः प्रवृत्तौ प्रवृत्तिनिमित्तमिति यात्राविरुद्धं तच्छकुनद्वयं ज्ञेयमनयोर्मध्ये कश्विद्राह्मो न वेत्याकांक्षायामाह ॥ ग्राह्य इति ॥ अनयोर्निवृतिमत्तिशकुनयोर्मध्ये प्रदीप्तशतादिनिरूपणेनेति प्रदीप्ता अग्रे वक्ष्यमाणा दिशः शांतास्तद्विपरीताः दिशः । आदिशब्दाज्जात्यादिग्रहणमेतेषां निरूपणेन विचारणेन यः शकुनः बलवान् भवेत्स ग्राह्यः || २५ || दग्धेति ॥ दिननाथेन मुक्ता व्यक्ता या दिक्क सा दग्धा उक्ता । विवस्वता रविणा आप्ता या सा प्रदीप्ता भवति । यां दिशं सविता सूर्य प्रयाता यास्यति वा सा धूमिता । शेषाः पंच दिगंता दिशां विभागाः शांताः प्रोक्ता इत्यन्वयः ॥ २६ ॥ दग्वेति ॥ प्रभाते सूर्योदये ऐशी ईशस्येय मैशी ऐशानी दिग्दग्धा ज्वलिता दिगेंद्री इंद्रस्येय मैंदी पूर्वा दिक् । अनलदिक आग्नेयी
॥ भाषा ॥
करने वाले हैं ॥ २४ ॥ एक इति ॥ एक शकुनतो निवृत्ति निमित्त होय दूसरो प्रवृत्ति निमित्त शकुन होय ये दोनों शकुन यात्रा विरुद्ध जानने योग्य हैं तो इन दोनोनर्मेंस कोई ब्रहण करनो या नहीं करनो तापै कहैं हैं इन दोनों में अगाडी कहेंगे जो प्रदीप्तशांत जाति स्वरादिकनको विचारकरके जो बलवान् होय सो ग्रहण करें ॥ २९ ॥ दग्वेति ॥ सूर्यने जा दिशाकूं छोडदींनी वो दिशा दग्धासंज्ञा कहें हैं और प्रदता संज्ञा कहें हैं और जा दिशाकूं सूर्य जायंगे वो दिशा दिशा रहीं तिनकी शांता संज्ञा है ॥ २६ ॥ दग्वेति ॥
जामें सूर्य प्राप्त होंयँ वो दिशा धूमिता संज्ञां कहे हैं बाकी पांच जब सूर्योदय होय है वा समयमें
JA
For Private And Personal Use Only