Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रितप्रकरणम् ४ सर्वागमैदैष्टिबिलाधिवासा वामेन यांतो गदिताः प्रशस्ताः ॥ सर्वेऽबलानां नरवैपरीत्यादुक्तं समस्तं शकुनं प्रशस्तम् ॥५७॥ प्राच्या प्रशस्तौ हयशुक्लवर्णी शस्तौ तथा क्रव्यशवाववाच्याम् ॥ शस्ते च कन्यादधिनी प्रतीच्यां शस्ता उदीच्यां द्विजसाधुगावः ॥ ५८ ॥ प्रवर्तको यो गमनस्य पूर्व स एव पश्चात्प्रतिषेधकश्चेत् ॥ मृत्युं रिपुभ्यः समरं रुजं च गंतुस्तथान्यांश्च करोत्यनर्थान् ॥१९॥
॥ टीका ॥
न माह कथयामासेत्यर्थः ॥५६॥ सर्वागमैरिति ॥ दंष्ट्रिणः दंष्ट्रायुक्ताः विलाधिवासाः विलवासिनः सर्वागमैः सर्वशास्त्रैः वामेन यांतः प्रशस्ता शोभना गदिताः कथिताः सर्वे इति समग्रा इत्यर्थः अबलानां नरवैपरीत्यात्समस्तं शकुनं शोभनमुक्तं पुंसां तारैव गतिः शोभना स्त्रीणां वामैव गतिः शोभनेति निर्णयः॥५७ ॥ प्राच्यामिति ॥ पूर्वस्यां दिशि हयशुक्लवर्णाविति हयोऽश्वः शुक्लवर्णोपेतं वस्तु च एतौ प्रशस्तौ शोभनावित्यर्थः। तथा अवाच्या दक्षिणस्यां क्रयशवाविति व्यं मांसं शवः जीवनोज्झितं वपुस्तथेति पूर्वोक्तवत् प्रशस्तावित्यर्थः प्रतीच्या पश्चिमायां कन्यादधिनी प्रसिद्ध प्रशस्ते शोभने कन्या च दधिच कन्यादधिनी।उदीच्यामुत्तरस्यां दिशि द्विजसाधुगावःशस्ताः शोभनाः दिजश्वसाधुश्च गौश्च द्विजसाधुगावः इतरेतरद्वंद्वः ॥ ५८ ॥ प्रवर्तक इति ॥ यः गमनस्य पूर्व प्रवर्तकः स एव शकुन: पश्चात्प्रतिषेधको निषेधकश्चेत्स्यात् तदा गंतुर्नरस्य रिपुभ्यो मृत्युं समरं रणं
॥ भाषा॥
बैडरेच ये बाम माऊँक शुभकहे हैं ॥ ५६ ॥ सर्वागमैरिति ॥ डोंढों करकेयुक्त होंय और बिलमें निवासके करबेवाले होंय ये बांये होय करके गमन करें तो शुभ कह हैं संपूर्ण शास्त्रनमैं और स्त्रीनक मनुष्यनते विपरीतभावते सब ले शकुन प्रशस्त कहहैं, स्त्रीनकं वामशकुन शुभ हैं ॥ १७ ॥ प्राच्यामिति ॥ पूर्वादेशामें घोडा और शुक्लवर्णकं लिये कोईवस्तु ये दोनों शुभ हैं तैसेही दक्षिणदिशामें मांस और शव कहिये मुरदा ये दोनों शुभ हैं और तैसेही पश्चिम दिशामें कन्या, और दही ये दोनों शुभ हैं और उत्तर दिशामें ब्राह्मण और साधु और गौ ये तीन शुभ हैं ॥ ५८ ॥ प्रवर्तकइति ॥• जो शकुन गमनके पहले प्रवर्तको
For Private And Personal Use Only