Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिश्रितप्रकरणम् ४.
(५९)
वेडारवाः स्फोटित गीतवाद्ये पुण्याहशंखाध्ययनांबुकुंभाः || वामेन पुंवत्कथयति भद्रं स्त्रीवच्छुभा दक्षिणतश्च वाचः ॥ ||५|| खंजनाजनकुलाः शिखिचापौ कीर्तनेक्षणरुतैर्ददतीष्टम् || जाहकाहिशशमूकरगोधाः कीर्तनेन न तु दृष्टरुताभ्याम् ॥ ५४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
॥ टीका ॥
कंठः खंजरीटः छिक्करो मृगविशेषः 'छिक्कारश्चित्तलः स्मृतः' इति जयः । रुरुर्मृगभेदः प्लवंगः कपिः श्रकर्णः पक्षिविशेषः वनचटक इत्यन्ये चावः पूर्वोक्तः भषकः पक्षिविशेष गृः गतिरिष्टा तदुकम् इदं मे सिद्धिदं कार्य भविता गुनकोत्तमः" इत्युक्ते दक्षिणा चेष्टा वामगतिमतेति । मयूरः शिखी स्पेनः सादनः पि पिकया पक्षिविशेषेण समं सहार्थे तृतीया एते दक्षिणेन प्रशस्ताः अत्र पिप्पिकाशब्देन कोडिआलः यः जलोपरि कंपयमानस्तिष्ठति ये स्त्रीनामधेयाः स्त्रीनामान: सारिकाच कालिकास्तेपि दक्षिणेनेत्यर्थः । दक्षिण मागे मशस्ताः ॥ ५२ ॥ वेडाखेति ॥ वेडारवाः पेटिकामभृतयः स्वसुताडनमित्यन्ये स्फोटितहस्ता स्फोटन डु इत्यन्ते । गीतवाद्यानि प्रसिद्धानि पुण्याह इत्याशीर्वादः शंसः अर्थाच्छेसध्वनिः अध्ययनं वेदध्वनिरित्यर्थः । अंबुकुंभः जलभृतकुंभः एते जामेन भई कथयति किंवत् पुंवत् तथा वाचः दक्षिणतः शुभा भवंति किंवत् स्त्रीवत् यथा दक्षिणे स्त्रो शुभा तथा शुभवाचोऽपि दक्षिणे शुभदा इत्यर्थः ॥ ५३ ॥ खंजनेति ॥ खंजन: खंजरीट: अजः छागः नकुलः प्रसिद्ध: शिखी मयूरः चाषः किकीदिविः ए
॥ भाषा ॥
कभी कोई याकूं कहें और चाप और श्वानकी बाई गति श्रेष्ठ हैं, और मयूर और शिखरा और कोडियाल जलके ऊपर कंपायमान स्थित रहे हैं ये सब और स्त्रीसंज्ञक जेहैं ते भी दक्षिण नाम जेमने प्रसिद्ध हैं || १२ || वेडावेति ॥ डारवनामसे चेटिकादिक कोई याकूं स्वभुजताङन कहे हैं और स्फोटिनाम हाथको स्फोटन करे हैं, कोई चड्डु कहे हैं, और गीतबाजे पुण्याहवाचन अशीर्वाद शंखध्वनि वेदाध्ययन जलको भरोकुंभ ये वामकरके पुरुष की सी नाई शुभ हैं, और स्त्रीजैसे दक्षिण में शुभ है तैसे ही वाणीभी दक्षिण में शुभदेवेवारी है ॥ १३॥ खंजनेति ॥ खंजन वा खंजरीट, और छाग वा बकरिया, और न्योला, और
For Private And Personal Use Only