Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८४ )
वसंतराजशाकुने - षष्ठो वर्गः ।
क्रमान्निषेधं गमनस्य विघ्नं कलिं समृद्धिं क्षुधमुग्ररोगम् ॥करोति रोगक्षयमर्थलाभं दीप्तादिदिक्षु क्षुतमुद्रतं सत् ॥ ५ ॥ प्रागन्यपुंसः परतः परस्मात्पुनः पुनर्वा तत एव जातम् ॥ वृद्धाच्छिशोर्वा कफतो हठाद्वा जातं क्षुतं केऽपि वदंत्य सत्वम् ॥ ६ ॥ आद्यंतयोर्न स्वपने प्रशस्तं क्षुतं प्रशंसंति न भोजनाद ॥ भवेत्कथंचिद्यदि भोजनांते भवेत्तदान्याहनि भोज्यलाभः ॥ ७ ॥ आदौ क्षुतं चेच्छकुनैस्ततः किं पश्चाक्षुतं चेच्छकुनैस्ततः किम् ॥ जातानुजाताञ्छकुनान्नि हंति क्षुतं क्षणेनात्र न संशयोऽस्ति ॥ ८ ॥ ॥ टीका ॥
सर्वार्थलाभाय च वामनेत्रे क्षुतं स्यात् । अष्टसु दिक्षु क्षुतं जातं क्रमादष्टधा एवं फलं स्यात् ॥ ४ ॥ क्रमादिति ॥ दीप्तादिदिक्षु उद्गतं क्षुतं क्रमात् गमनस्य निषेधं कुरुते विघ्नमंतरायं कलिं क्लेशं समृद्धि क्षुधमुग्ररोगं रोगं स्वल्पमिति पूर्वस्माद्विशेषः रोगक्षयमर्थलाभं च करोतीति सर्वत्र संबध्यते ॥ ५ ॥ प्रागिति ॥ प्रथममन्यपुंसः ततः परस्मात् ततोऽपि परस्मात् तत एव पुंसः पुनः पुनर्वा जातं वृद्धाच्छिशोर्वा कफतः हठाद्वा क्षुतं समुद्भूतं केपि प्रेक्षावंतः असत्त्वं वदंति प्रभावहीनं कथयंतीत्यर्थः॥ ६ ॥ आद्यंतयोरिति ॥ स्वपने शयने आद्यंतयोरादावंते च छिक्का न प्रशस्ता भोजनादौ क्षुतं न प्रशंसंति कथंचिद्यदिभोजनांत क्षुतं भवेत् तदा तदन्येहनीति तस्माद्यदन्यदहःतस्मि न्भोज्यलाभः स्यात्॥७॥आदाविति ॥ आदौ प्रथमं क्षुतं चेच्छकुनैः ततः किं स्यात् ।
॥ भाषा ॥
तो सर्वार्थलाभ होय, ये क्रमते आदप्रकारकी हिक्काको फल को ॥ ४ ॥ क्रमादिति ॥ दग्धा, प्रदीप्ता, धूमिता इन दिशामें छिक्का होय तो गमनको निषेध कर है और विघ्न, कलह उग्ररोग, अल्परोग, क्षय ये हॉय और शांता दिशान में हिक्का होय तो समृद्धि क्षुधा अर्थ लाभ ये करे ॥ ५ ॥ प्रागन्येति ॥ प्रथम अन्यपुरुषकी छींक होय ता पीछे औरने छीको ता पीछे और छीकै ताते परे और छींक होय और वा वारंवार छीकै वा वृद्धकी होय अथवा बालककी होय वा कफते होय वा कौई हटते छींके तो कोई आचार्य इनकं असत्य नाम प्रभावहीन कहे हैं ॥ ६ ॥ आद्यंतयोरिति ॥ सोयवेके आदिमें और सोयत्रके अंत में छिका शुभ नहीं है, और भोजन के आदिमें छींक शुभ नहीं; और जो कदाचित भोजनके अंतमे छींक होय तो वाके दूसरे दिन भोज्यपदार्थको लाभ होय ॥ ७ ॥ आदा
For Private And Personal Use Only