Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७८) वसंतराजशाकुने-षष्ठो वर्गः। स्थैर्य स्थिरार्थाद्गमनं तदर्थात्कार्यानिवृत्ति विनिवर्तनार्थात्॥ लाभं जयं भद्रममंगलं वा बुध्येत तत्तत्प्रतिपादकार्थात् ॥ ॥४॥ लोके प्रसुप्ते विजने च मार्गे तिस्रस्तरुण्यः सहिताः कुमार्या ॥ सन्दीपनैवेद्यविलेपनाचैर्गणाधिनाथं विधिनाऽचयेयुः ॥ ५ ॥ ततोऽत्रमानं कुडवादिकं यत्तदक्षतैस्ताः परिपूरयेयुः ॥ ॐचंडिकायै नम इत्यनेन मंत्रेण संमंत्र्य च सप्तवारान् ॥६॥
।। टीका॥
कार्य तस्य आरंभःप्रारंभः तस्य निवारणं निषेधः तदेव अर्थःप्रयोजनं येषां ते तथा॥
॥ स्थैर्यनिति ॥ स्थिरार्थाद्वाक्या स्थैर्य भवति तदर्थादिति गमनार्थादाक्या. ईपनं भवति विनिवर्तनाद्वाक्यानिवृत्तिर्भवति एवं लाभं जयं भद्रममंगलं च तत्त प्रतिपादनार्थात् बुध्येत तत्तदुपश्रुतिवाक्यार्थविचारणादित्यर्थः ॥ ४ ॥प्रकारांतरेणाह ॥ लोके प्रमुप्त इति ॥ तिस्रस्तरुण्यः गणाधिनाथं गणेशं विधिना अर्वयेधुः। कीदृश्यः तरुण्यः कुमार्या कन्यया सहिताःयुक्ताः कस्मिन् सति लोके प्रसुप्ते सति निद्रां गते सति च पुनः कस्मिन्मति विनने लोकप्रचाररहिते मार्गे सति कैरचयेथुरित्याह स्त्रग्दीपनैवेद्यविलेपनायैरिति पूर्व व्याख्यातम् ॥ ५ ॥ ततोनमानामिति ॥ ततः तदनंतरमात्रमानं यत् कुडवादिकं वर्तते तत्र गुडवः · चत्वा
॥ भाषा॥
जाद नाम मारो मारो धा छिधि छेदन करो वा भिंधि भेदन करो ऐसे शब्द होंथ तो कार्यसिद्धिके अर्थ जाननो और क यासि नाम कहां जायहे मा गच्छ मत जाय इनकू आदिले ऐसे शब्द होयं तो कार्यके प्रारंभकी निवृत्तिके लिये जाननो ॥ ३ ॥ स्थैर्यमिति ॥ उपश्रुतीके विचारमें स्थिर अर्थसू स्थिरभाव जाननो, और गमन अर्थसं गमन जाननो, और निवर्तन अर्थसू कार्यकी निवृत्ति जाननो, जैसो उपश्रुतीके विचारते अर्थ होय तैसो तैसो या प्रकार लाभ जय मंगल जाननो ॥ ४ ॥ अब और प्रकार करके कहैं ॥ लोके प्रसुप्त इति ॥ सर्व जन सोय जांय मार्गमेंभी मनुष्य गमन करते न होंय तब तीन स्त्री कुमारी कन्यानकरके सहित विधिपूर्वक चंदन, पुष्प, धूप, दीप, नैवेद्यादिक करके गणेशजीको पूजन करे ॥ ५ ॥ ततोनमानमिति ॥ पूजन करे
For Private And Personal Use Only