Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४) वसंतरानशाकुने चतुर्थो वर्गः। वामाः क्वचिदक्षिणतः क्वचिच्च देश शिवाकाककरापिकाणाम् ॥ शब्दाः प्रशस्ताः शकुनं तु तस्माल्लोकप्रसिद्धयाऽपि परीक्षणीयम् ॥६५॥ सदाध्वगर्योजनमात्रशेषे कल्याणकामैनगरप्रवेशे ॥ ग्रामप्रवेशेऽपि च गीतहास्ये कोशावशेषे परिवर्जनीये ॥६६॥ सव्यापसव्याभिमुखी तथाऽन्या पराङ्मुखी चोर्द्धमधोमुखी च ॥ सव्यापसव्याविवर्तन द्वे अष्टौ पुरोऽष्टौ गतयश्च पृष्ट ॥ ६७॥
॥ टीका॥
तस्माद्यनेन यत्नपूर्वकं शकुनं गवेषणीयं निरीक्ष्यमित्यर्थः ॥ ६४ ॥ वामेति ॥ शिवा क्वचिद्देशे वामे प्रशस्ता क्वचिदक्षिणतः शुभेति. करापिकाणां शब्दाः कचिद्देशे दक्षिणतः कचिद्वामे वामभागे प्रशस्ताः तस्माल्लोकप्रसिझ्यापिशकुनं परीक्षणीयं निरीक्षणीयमिति करापिका महरीति लोके प्रसिद्धा॥६५॥ सदा इति॥नगरप्रवेशे यो, जनमात्रशेषे कोशावशेषे ग्रामप्रवेशे तयोः प्रवेशे च कल्याणं श्रेयः वांछद्भिः पथिकैः गीतहास्ये गानहसने परिवर्जनीये त्याज्ये इत्यर्थः कदा सर्वदा सर्वकालम् ॥ ६६ ॥ ॥सव्यापसव्येति॥ सव्या वामा दक्षिणतो या वामं याति अपसव्या दक्षिणा या वामतो दक्षिणं याति अभिमुखीति या संमुखमभ्येति पराङ्मखीति अग्रत उत्थाय पराङ्मुखं याति ऊर्ध्वमिति या अग्रतः उर्द्ध गच्छति अधोमुखीति या उपरिष्टादधो मुखी पतति सव्यापसव्यार्धविवर्त्तने दे इति सव्यं वाममपसव्यं दक्षिणं तयोरर्धमर्ध
॥ भाषा॥
रुषकुं ठगले, तातें यत्नपूर्वक शकुन देखबेक योग्यहै ॥ ६४ ॥ वामेति ॥ शिवाकोई देशमें बाई शुभ है, और कोई देशमें दाहनी शुभ है, और करापिकानको शब्द कई वामें शुभहै, कई दाहिने शुभहै, ताते लोकमें जो प्रसिद्ध शकुन हैं ते भी देखबेक योग्य हैं करापिका नाम महार या नाम करके प्रसिद्ध है ।। ६५ ॥ सदाध्वगैरिति ॥ चार कोश नगर रहै, अथवा एक कोश ग्राम बाकी रहै, तब इन दोनोंनके प्रवेशमें अपने कल्याणकी वांछा करै, उन पुरुषनर्ले गीत बाजे हास्य ये वर्जनो योग्य है ॥ १६ ॥ सव्यापसव्यति ॥ सव्या नाम बामा दक्षिण भागते वांये माहूकं जाय, और अपसव्या नाम दक्षिणा
For Private And Personal Use Only