Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रितप्रकरणम् ४.
(३७) भवेदिडायां परिपूरितायां सर्वापि वामः शकुनः प्रशस्तः ॥ स्यापिगलायां परिपूरितायां सर्वोऽपसव्यःशकुनःप्रशस्तः॥ ॥५॥जात विरुद्धे शकुनेऽध्वनीनो व्यावृत्य कृत्वा करपादशौचम् ॥ आचम्य च क्षीरतरोरधस्तात्तिष्ठन्प्रपश्येच्छकुनांतराणि ॥६॥
॥ टीका ॥
शकुने जाते योत्र फलस्य भेदः जनानामालोक्यते लक्षणो विशेषः प्राणसंचारकृत इति नासाग्रहन्नाभिषु वर्तमानो वायुःप्राणस्तस्प संचारः इडापिंगलयोः परिभ्रमण तेन कृतोजनितस्तत्तस्मात्कारणात्माणगत्या शकुनो गवेष्यः विलोकनीयः। प्राणवायोतिर्गमनं तया । रिक्तपूर्णनाडिकानुसारेण शकुनस्य फलं विचामित्यर्थः ॥ ॥४॥ भवेदिति इडायां चंद्रनाड्यां परिपूरितायां वहमानायां वामः वामभागायवर्ती सर्वोपि शकुनः प्रशस्तो भवेत् पिंगलायां सूर्यनाड्यां परिपूरितायामपसव्या दक्षिणभागायवर्ती सर्वः प्रशस्तः। "रिक्तायां तुच्छफलः। पूर्णायां विरुद्धोपिनिष्फलारिक्तायामनभीष्टमहते त्वनाय" इति ग्रंथांतरादवसेयम्॥५॥जात इति॥ अध्वनीनः पाथः पुनः शकुनांतराणि प्रपश्येत् । किं कृत्वा व्यावृत्य पश्चादागत्य कस्मिन् सति विरुद्ध शकुने जाते सति । पुनः किं कृत्वा करपादशौचं करपादयोः हस्तचरणयोःक्षालनं कृत्वा पुनः किं कृत्वा आचम्य आचमनं जलस्य विधाय किं कुर्वन्
॥ भाषा ॥
समान हुयो तो यामें फलको भेद देखनो चाहिये कैसे इडा गिलाको बहनोकि इडा चले है कि पिंगलाचले है वा खाली है कि पूर्ण है ऐसे नाडीके अनुसारकरके फलको विचार करनो योग्य है ॥ ४ ॥ भवेदिति ॥ इडा जो चंद्रनाडी पूर्ण बहरही होय तो वामभागमें जितने शकुन होय ते सबही शकुन शुभ जानने और पिंगला जो सूर्यनाडी पूर्ण वहरही होय तो दक्षिणभागके संपूर्ण शकुन शुभ जानने और जो दोनों नाडी खाली होय तो तुच्छ फल जाननो और जो दोनोंही नाडी बहरही होंय तोभी निष्फल जाननो ॥ ५ ॥ ॥ जात इति ॥ मार्गको चलवेवारो मनुष्य है जो कोई शकुन देखै और वो शकुन विरुद्ध होय तो पीछो बगद करके हाथपाँव धोयकरके फिर जलसूं आचमन करके
For Private And Personal Use Only