Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 14
________________ १४ इत्येतदखिलमालोच्य दण्डीव दशकुमारचरितम् , सुबन्धुरिव वासवदत्ताम्, वाणभट्ट इव कथं गद्यमयी कादम्बरीम् , महाकविमानसमरालो धनपालोऽपि गद्यमयीमेव तिलकमअरीतिलकमरी? मअसा जग्रन्थ, तच्च गद्यकाव्यम् । कस्मिन्काव्यभेदे गद्यकाव्यं मुक्तक-वृत्तगन्ध्युत्कलिकामाय-चूर्णकभेदैश्चतुर्विधमभ्यधायि, तिलकमरी? परमत्रोत्कलिकापायमेव प्रायशो गद्यम् , "आद्यं समासरहितं, वृत्तभागयुतं परम् । अन्यद्दीर्घसमासाढय, तुर्यञ्चाल्परामासकम् ।।" इत्येवं तद्भेदचतुष्टयस्य तत्र तत्र लक्षितत्वात् ।। (१) अत्र हरिवाहनोऽनुकूलधीरोदात्तनायकः । तल्लक्षणन्तु-"अनुकूल एकनिरतः "। साहित्यदृष्टया "अविकस्थनः क्षमावानतिगम्भीरो महासत्वः॥ स्थेयानिगूढमानो धीरो पात्रपरिचयः दात्तो ढवतः कथितः।।" इति । - (२) विद्याधरी तिलकमअरी पाणिग्रहणात् प्राङ मुग्धा परकीया च, तदुत्तरन्तु मध्या स्वकीया च नायिका । तदुक्तम्-"परकीया द्विधा प्रोक्ता, परोढा कन्यका तथा"। "कन्यात्वजातोपयमा सलज्जा नवयौवना" इति । प्रथमावतीर्णयौवनमदनचिकारा स्तौ वामा ॥ कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।। पूर्वरागात्मकविप्रलम्भशृङ्गारः प्रधानरसः। तल्लक्षणन्तु-“यत्र तु रतिः प्रकृष्टाः नाभीष्टकोऽत्र रस ? मुपैति विप्रलम्भोऽसौ" इति । "श्रवणाद्दर्शनाद्वापि, मिथःसंरूढरागयोः । दशाविशेषो योऽप्राप्ती, पूर्वरागः स उच्यते ॥” इति च ॥ का रीतिः ? पाञ्चाली प्रधानरीतिः । तल्लक्षणन्तु-"समस्तपञ्चपपदो बन्धः पाश्चालिका मतः" इति । कोऽत्रगुणः ? माधुर्यम्प्रधानगुणः। तल्लक्षणन्तु-"चित्तद्रीभावमयो हादो माधुर्यमुच्यते” इति । -अथ दशकुमारचरित-वासवदत्ता-कादम्बरीभ्योऽस्या उत्कर्षः १. दशकुमारचरिते कथाप्राम्भारभरिते पदलालित्यादिगुणसत्त्वेऽपि कथानामत्याधिक्येन तच्छ्वणप्रवणतया वैयग्यमन्तःकरणमापद्यते ।। वासवदत्तायामपि प्रत्यक्षरश्लेष-यमकानुप्रास-प्रासक्रशितकथांशस्यातीय फल्गुतया न मनागपि वल्गुत्वमुपपद्यते । तस्मात् कादम्बरी तदुभयमधरीचरीकरीति । तिलकमारी तु तामपीत्यत्र नास्त्यतिशयो

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 196