________________
१४
इत्येतदखिलमालोच्य दण्डीव दशकुमारचरितम् , सुबन्धुरिव वासवदत्ताम्, वाणभट्ट इव कथं गद्यमयी कादम्बरीम् , महाकविमानसमरालो धनपालोऽपि गद्यमयीमेव तिलकमअरीतिलकमरी? मअसा जग्रन्थ, तच्च गद्यकाव्यम् । कस्मिन्काव्यभेदे गद्यकाव्यं मुक्तक-वृत्तगन्ध्युत्कलिकामाय-चूर्णकभेदैश्चतुर्विधमभ्यधायि, तिलकमरी? परमत्रोत्कलिकापायमेव प्रायशो गद्यम् , "आद्यं समासरहितं, वृत्तभागयुतं परम् । अन्यद्दीर्घसमासाढय, तुर्यञ्चाल्परामासकम् ।।"
इत्येवं तद्भेदचतुष्टयस्य तत्र तत्र लक्षितत्वात् ।। (१) अत्र हरिवाहनोऽनुकूलधीरोदात्तनायकः । तल्लक्षणन्तु-"अनुकूल एकनिरतः "। साहित्यदृष्टया "अविकस्थनः क्षमावानतिगम्भीरो महासत्वः॥ स्थेयानिगूढमानो धीरो
पात्रपरिचयः दात्तो ढवतः कथितः।।" इति । - (२) विद्याधरी तिलकमअरी पाणिग्रहणात् प्राङ मुग्धा परकीया च, तदुत्तरन्तु मध्या स्वकीया च नायिका । तदुक्तम्-"परकीया द्विधा प्रोक्ता, परोढा कन्यका तथा"। "कन्यात्वजातोपयमा सलज्जा नवयौवना" इति । प्रथमावतीर्णयौवनमदनचिकारा स्तौ वामा ॥ कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।।
पूर्वरागात्मकविप्रलम्भशृङ्गारः प्रधानरसः। तल्लक्षणन्तु-“यत्र तु रतिः प्रकृष्टाः नाभीष्टकोऽत्र रस ? मुपैति विप्रलम्भोऽसौ" इति ।
"श्रवणाद्दर्शनाद्वापि, मिथःसंरूढरागयोः ।
दशाविशेषो योऽप्राप्ती, पूर्वरागः स उच्यते ॥” इति च ॥ का रीतिः ? पाञ्चाली प्रधानरीतिः । तल्लक्षणन्तु-"समस्तपञ्चपपदो बन्धः पाश्चालिका
मतः" इति । कोऽत्रगुणः ? माधुर्यम्प्रधानगुणः। तल्लक्षणन्तु-"चित्तद्रीभावमयो हादो माधुर्यमुच्यते” इति ।
-अथ दशकुमारचरित-वासवदत्ता-कादम्बरीभ्योऽस्या उत्कर्षः
१. दशकुमारचरिते कथाप्राम्भारभरिते पदलालित्यादिगुणसत्त्वेऽपि कथानामत्याधिक्येन तच्छ्वणप्रवणतया वैयग्यमन्तःकरणमापद्यते ।।
वासवदत्तायामपि प्रत्यक्षरश्लेष-यमकानुप्रास-प्रासक्रशितकथांशस्यातीय फल्गुतया न मनागपि वल्गुत्वमुपपद्यते ।
तस्मात् कादम्बरी तदुभयमधरीचरीकरीति । तिलकमारी तु तामपीत्यत्र नास्त्यतिशयो