________________
- विश्ववन्यस्य विश्वपूज्यस्य परमेश्वरस्य श्रीमहावीरजिनेन्द्रस्य शिष्यत्वेन प्रसिद्धस्य गुणिगणमणि-'श्रीधर्मदासगणिवर'--विरचिता प्राकृतवाग्देहा गद्यात्मिकाद्याप्यासाद्यतेऽतीवप्राचीनतमा 'वसुदेवहिण्डी' महाकथा कथासाहित्ये ।
पूर्वधरेणापूर्वतत्त्वज्ञानपारावारपारीणेन मूरिपुरन्दरेण भगवता श्रीमदुमास्वातिना जैनराद्धान्तरहस्यमयं समग्र श्रीतत्वार्थसूत्रं गद्यत्वेनैव गुम्फितं वरीवर्तीति ।
न्यायशास्त्र तु प्रमाणसम्राटस्याद्वादविद्योदधि श्रीदेवमूरिकुअर'कृतप्रमाण--नयतत्त्वालोकालङ्कारः स्वोपज्ञ स्याद्वादरत्नाकर'--टीकोपेतो ग्रन्थोऽनवद्यगद्यतामश्चतीति ।
कलिकालसर्वज्ञश्रीहेमचन्द्रसरिभगवत्प्रणीतं 'श्रीसिद्धहेमचन्द्रशब्दानुशासन'नामकं स्वोपज्ञपञ्चाङ्गीभूतं संस्कृत-प्राकृतादिभाषासप्तकव्युत्पादकं महाव्याकरणमपि गद्यात्मकमेव सन्दृब्ध दरीदृश्यते । 'छन्दोऽनुशासनम् , काव्यानुशासन-श्चति छन्दःशास्त्र-काव्यशास्त्रग्रन्थावपि तैरेव पूज्याचार्यप्रवरैश्च गद्यमयौ प्रणीतौ स्तः ।
मोहालिप्त-शेमुषीदीप्त-पूज्यश्रीपादलिप्ताचार्यवयविरचिता चारुरङ्गवती 'तरङ्गवती' , कथाऽपि गद्यानुस्यूतैव समुपलभ्यत इति ।। अत एव वाग्वैभवप्राम्भारोद्भासि-शेषावतारोऽपि पतअलिगद्यात्मकमेव महाभाष्यञ्चरकञ्च
चकार । अत एव च व्याकरणकरणनैपुणीकोऽपि पाणिनिराजवमुद्दिश्य जैनेतरजगत्यपि गद्यरूपाण्येव सूत्राणि प्राणेषीत् , धीमान कात्यायनश्च वार्त्तिकानि । एवविपुलं साहित्यं मन्येऽपि प्राचीनाः सूत्र-वर्तिक-भाष्यभूता ग्रन्थाः प्रायेण गद्यानुस्यूता गद्यमयम् । एवोपलभ्यन्ते । संहिता-ब्राह्मणभागाभ्यां विभक्तस्यापौरुषेयस्य वेद
स्यापि विधि-निषेधार्थवादात्मकब्राह्मणभागस्तु गद्यात्मक एवाधाप्यासाधते । संहिताभागेऽपि यजुस्संहिताया आदितः कियदंशे छन्दःकल्पनया पद्यात्मकत्वोपपत्तावपि अंशान्तरे गद्यात्मकतैवावशिष्यते । स्मृतीनामृषिप्रणीतानां गद्यात्मकत्वे तु विपकीर्णानां वर्णानामेकस्यापि वर्णस्यावापोद्वापाभ्यां केनाप्यर्थपरिवर्तनापत्तिभिया छन्दोबद्धन पद्यात्मना प्रणयनम् । वाल्मीकिप्रणीतस्यादिकाव्यस्य रामायणस्य पद्यात्मकत्वन्तु पारायणे स्वराणामारोहगावरोहणाभ्यां सङ्गानसरण्या सौश्रव्यसम्पत्तये । अत एव महर्षेस्तत्प्रणेतुराश्रमे लव-कुशाभ्यां तद्वानमुक्तमुपपद्यते । तथाविधम्पारायणन्तु पुण्यातिशयाय कल्पते, तत्काव्यनायकस्य श्रीमतो रामचन्द्रस्य सत्वरसाम्मुख्याय च । एवमेव महाभारतस्य पुराणानाञ्च पद्यरूपत्वमपवादतयोपपाधम् । गद्यात्मकत्वन्तु काव्यानामौत्सर्गिकम् ।