Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
- विश्ववन्यस्य विश्वपूज्यस्य परमेश्वरस्य श्रीमहावीरजिनेन्द्रस्य शिष्यत्वेन प्रसिद्धस्य गुणिगणमणि-'श्रीधर्मदासगणिवर'--विरचिता प्राकृतवाग्देहा गद्यात्मिकाद्याप्यासाद्यतेऽतीवप्राचीनतमा 'वसुदेवहिण्डी' महाकथा कथासाहित्ये ।
पूर्वधरेणापूर्वतत्त्वज्ञानपारावारपारीणेन मूरिपुरन्दरेण भगवता श्रीमदुमास्वातिना जैनराद्धान्तरहस्यमयं समग्र श्रीतत्वार्थसूत्रं गद्यत्वेनैव गुम्फितं वरीवर्तीति ।
न्यायशास्त्र तु प्रमाणसम्राटस्याद्वादविद्योदधि श्रीदेवमूरिकुअर'कृतप्रमाण--नयतत्त्वालोकालङ्कारः स्वोपज्ञ स्याद्वादरत्नाकर'--टीकोपेतो ग्रन्थोऽनवद्यगद्यतामश्चतीति ।
कलिकालसर्वज्ञश्रीहेमचन्द्रसरिभगवत्प्रणीतं 'श्रीसिद्धहेमचन्द्रशब्दानुशासन'नामकं स्वोपज्ञपञ्चाङ्गीभूतं संस्कृत-प्राकृतादिभाषासप्तकव्युत्पादकं महाव्याकरणमपि गद्यात्मकमेव सन्दृब्ध दरीदृश्यते । 'छन्दोऽनुशासनम् , काव्यानुशासन-श्चति छन्दःशास्त्र-काव्यशास्त्रग्रन्थावपि तैरेव पूज्याचार्यप्रवरैश्च गद्यमयौ प्रणीतौ स्तः ।
मोहालिप्त-शेमुषीदीप्त-पूज्यश्रीपादलिप्ताचार्यवयविरचिता चारुरङ्गवती 'तरङ्गवती' , कथाऽपि गद्यानुस्यूतैव समुपलभ्यत इति ।। अत एव वाग्वैभवप्राम्भारोद्भासि-शेषावतारोऽपि पतअलिगद्यात्मकमेव महाभाष्यञ्चरकञ्च
चकार । अत एव च व्याकरणकरणनैपुणीकोऽपि पाणिनिराजवमुद्दिश्य जैनेतरजगत्यपि गद्यरूपाण्येव सूत्राणि प्राणेषीत् , धीमान कात्यायनश्च वार्त्तिकानि । एवविपुलं साहित्यं मन्येऽपि प्राचीनाः सूत्र-वर्तिक-भाष्यभूता ग्रन्थाः प्रायेण गद्यानुस्यूता गद्यमयम् । एवोपलभ्यन्ते । संहिता-ब्राह्मणभागाभ्यां विभक्तस्यापौरुषेयस्य वेद
स्यापि विधि-निषेधार्थवादात्मकब्राह्मणभागस्तु गद्यात्मक एवाधाप्यासाधते । संहिताभागेऽपि यजुस्संहिताया आदितः कियदंशे छन्दःकल्पनया पद्यात्मकत्वोपपत्तावपि अंशान्तरे गद्यात्मकतैवावशिष्यते । स्मृतीनामृषिप्रणीतानां गद्यात्मकत्वे तु विपकीर्णानां वर्णानामेकस्यापि वर्णस्यावापोद्वापाभ्यां केनाप्यर्थपरिवर्तनापत्तिभिया छन्दोबद्धन पद्यात्मना प्रणयनम् । वाल्मीकिप्रणीतस्यादिकाव्यस्य रामायणस्य पद्यात्मकत्वन्तु पारायणे स्वराणामारोहगावरोहणाभ्यां सङ्गानसरण्या सौश्रव्यसम्पत्तये । अत एव महर्षेस्तत्प्रणेतुराश्रमे लव-कुशाभ्यां तद्वानमुक्तमुपपद्यते । तथाविधम्पारायणन्तु पुण्यातिशयाय कल्पते, तत्काव्यनायकस्य श्रीमतो रामचन्द्रस्य सत्वरसाम्मुख्याय च । एवमेव महाभारतस्य पुराणानाञ्च पद्यरूपत्वमपवादतयोपपाधम् । गद्यात्मकत्वन्तु काव्यानामौत्सर्गिकम् ।
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 196