Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 11
________________ कारमश्रौषीत् । तदनुसारसञ्चारितचक्षुः पुरस्तात् किश्चिदन्तिके देवीं श्रियमद्राक्षीत् । विभीषिकापन्नस्तामनाक्षीच्च-कलयाणि ! का त्वम् ? किमर्थश्च देवतामन्दिरमिदमागतासि ? । सा प्रत्ययोचत्-'राजन् ! मेदिनीपालमौलिलालितपादतला राजलक्ष्मीरहं त्वदभिमतार्थसम्पादनार्थमेवागतास्मि । कथय किमस्ति त्वदभिप्रेतं कार्य वस्तु ? नृपोऽपि तदवस्थ एवादरभरेण प्रणम्य गद्गगिरा जगाद भगवति ! त्वदिव्यरूपावलोकनेन कृतार्थोऽहं न किञ्चिदन्यदभ्यर्थये, अपि तु त्वत्परिवारप्रमुखाय रात्रिश्चराधिपतये समर्पयितुमुत्तमाझं कुन्ततो ममाकस्मादाकुण्ठितवीयौँ बाहू पुनरुजीवितसामथ्यौँ स्यातां, येनाहमनृणः स्यामित्येतदेव' । इत्याकर्ण्य भूयोऽपि भगवती श्रीरवादी 'नरेन्द्र ! सर्वदा सौम्यपरिजनपरिवृताया मम न जातु नक्तश्चराः परिवारतामहन्ति, योऽयं बीभत्सवेषाकृतिभ्यां तब पुरस्तादुरकावमकार्षीत् , नासौ नक्तश्चरः, अपि तु मत्प्रतीहारापामग्रेसरो महोदरो नाम यक्षः सवपरीचिक्षिषया मायाजालं निर्मायोपक्षिप्तवान् । अतो विजहीहि तस्मै स्वकीयोत्तमाङ्गोपहरणदुरध्यवसायम् । सर्वातिशायिभिस्तव सत्वसाहसादिभिरतिप्रसादितहृदयाऽहमस्मीति वृणीष्वाभिमतं वरम् , सत्त्वरमहं सम्पादयामि सर्व यद्यन्मनसि ते वर्तते' इत्यालपन्ती तामुपचितानन्दथुरसौ नृपः सप्रश्रयम्प्रत्यवादी___ 'देवि ! नूनमर्हसि प्रसन्ना स्वप्रणयिजनेभ्यः सर्वमपि प्रणिदातुम् , परमहं पैतृकैरेवोपभोग्यवस्तुभि स्तुष्यामि, न जात्वभिलण्यामि ततोऽधिकमैहिकमामुष्मिकं वा किञ्चन । केवलं मदिरावती मे देवी साम्प्रतं यावदप्रसूतापत्या यथा जगदेकवीरधीरमात्मजम्प्रसूयेक्ष्वाकुवंशनृपमहिषीणां महिमानमर्हति, तथा प्रतिविधातुमर्हसि' इत्युक्तवति राजनि राजलक्ष्मीरभिलषितात्मजोत्पत्तिवरं दत्चा जनिष्यमाणस्य तदात्मजस्य नवतारुण्यश्रियामेधिष्यमाणायामाभरणाय विपत्तिवेलायामुपकरणाय च चन्द्रातपाभिधानं हारमपि तस्मै प्रत्यर्पयामास । स्वकरतलादवतार्य बालारुणाख्यं रत्नागुलीयकमपि समर्पयामास । तदनु हिमालयशिखरवर्तिनि स्वनिवासभूते पद्ममहादे प्रत्यावर्तनाय झटिति तिरोबभूव ।। ___ व्यतीतायाश्च तस्यां रजन्यामसौ प्रातरुपस्थितान् पौरजनान् शनावतारगमनमारभ्य राजलक्ष्मीस्वस्थानप्रत्यागमनान्तं यथावृत्त प्रदोषवृत्तमुक्त्वा दिव्य हारमङ्गुलीयकञ्चोग्दर्य महोदधिनाम्ने प्रधानरत्नाध्यक्षाय तदुभयं निक्षिप्य च चन्द्रातपाभिधानो हारश्चिन्तामणिपभृतीनां प्रधानरत्नानां मध्ये स्थापनीयः, बालारुणाख्यमगुलीयकन्तु रजनीयुद्धेषु मालशनुसैनिकाक्रान्तस्य वज्रायुधस्य करतलालङ्करणतां नेतव्यमिति तत्प्रधानप्रणयिनं विजयवेगं विज्ञाप्य मर्यादामतिकान्तानां दुष्टप्सामन्तानां दमनाय दक्षिणापथमधितिष्ठतो वनायुधस्य पार्श्वे प्रस्थापयितुमाज्ञपयामास । तदनु तैः पौरजनैः परिवृतो राजा राजकुलमगमत् । . [अपूर्णः]

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 196