Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र श्रु. अ. ९ धर्मस्वरूपनिरूपणम् दिभिः क्रियाविशेषै जीवोपमर्दकारिणः एतेषां सर्वेषामेव जीवविराधकानां वैरमेव प्रवर्धते इति उत्तरसूत्र क्रिया ॥२॥ मूलम्-परिगहनिविट्ठाणं वरं तेसि ऐवड्डई।
आरंभलंभिया कामानं ते दुर्खविलोयगा ॥३॥ छाया-परिग्रहनिविष्टानां वैरं तेषां प्रवर्द्धते ।
आरम्भसंभृताः कामा न ते दुःखविनोचकाः ॥३। अन्वयार्थः-(परिग्गहनिविद्वाणं तेसिं वेरं पपइ) एरिग्रहनिविष्टानां तेषां वैरं प्रबर्द्धते, परिग्रहो धनधान्यादिषु ममत्वम् , तत्र निविष्टानामध्यपपन्नानां वैरं शत्रुभावः पाप वा मचाईते-वृद्धिमुपयाति । (भारं पसंभिया कामा) आरम्भसंभृताः कामा:-कामिना-विषयलोलुपास्ते आरम्भैः सम्यग्भृता-आरम्भपुष्टाः इत्थंहिंसकों के वैरकी वृद्धि होती है। वैरकी वृद्धि होती है, इसका संबंध अगले सूत्र के साथ हैं ॥२॥ 'परिग्गनिधिहाणं' इत्यादि।
शब्दार्थ-'परिग्गहनिविठ्ठाणं तेसि वेरं पवडूइ-परिग्रहनिवि. ष्ठानां तेषां वैरं प्रवर्द्धते' परिग्रहमें आसक्त रहनेवाले इन प्राणियोंका दूसरे प्राणियों के साथ बैर पढता है 'आरंभसंभिया कामा-आरंभ संभृता कामा दे विषयलोलुए जीव आरंभले भरे हुए है 'ते न दुक्ख ,विमोयगा-ते न दुक्खविमोचका:' अतः वे दुःखरूप आठ प्रकार के कर्मो को छोड़ने वाले नहीं है ॥३॥ ____ अन्वयार्थ-जो परिग्रह में आसक्त हैं, उनके बैर की वृद्धि ही છે. આ બધા હિંસા કરનારાઓના વેરની વૃદ્ધિ થતી રહે છે. વેરની વૃદ્ધિ થાય છે, આ કથનને સંબંધ આગલા સૂત્ર સાથે છે. મારા
'परिगहनिविट्ठाणं' त्याल . शहाथ-'परिग्गहनिविद्वाण वेसि वेर पवढ्ढइ-परिग्रह निविष्टानां तेषां वैर प्रवर्द्धने' परियडमा मासात २उवा मा प्रायानु अन्य प्रालिया साथै ३२ १ छ. 'आरभसंभिया कामा-आरंभसंभृताः कामाः' विषय सा५ । भारथी सरेसा छे. 'ते न दुक्खविमोयगा'-ते न दुक्खविमोचकाः' , તેથી તેઓ દુઃખરૂપ આઠ પ્રકારના કર્મોથી છોડાવવાવાળા નથી. આવા
અન્વયાર્થ–જેઓ પરિગ્રહમાં આસક્ત હોય છે, તેઓના વેરને વધારે જ