Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 30
________________ भवणपडायाकहा। जं पुण मरणस्स महासईए एईइ कारणं तुम्हे । संजायह, एयस्स उ पावस्स अईवघोरस्स ॥१८५॥ पावाणुबंधिणो बहुपुग्गलपरियडकोडिकोडीहिं । नित्थारो जइ भवियव्वयाए वसओ कहवि होही॥१८६॥ ता तुह विज्जाहररायवंसपभवस्स पवरजाइस्स । विज्जासयनिलयस्सवि होइ अविज्जा इमं चोजं ॥१८७॥ ता तिरियस्सवि वयणेण मज्झ मुच्चउ असग्गहो एसो । खंडसरावठियपि हु पीयं अमय रुयं हणइ ॥१८८॥ तो मं पुच्छइ विम्हियहियओ विजाहरो इमं कीर! । कह तुह इय दक्खत्तं एवंविहवयणविन्नासे ?॥१८९॥ रोरो जह रयणवई जायइ रयणायरं निसेवंतो । तह सुयनिहिमणिसेवाए मज्झ इय वयणविन्नाणं ॥१९०॥ तो जोडियकरकमलो निवडिय चलणेसु भणइ मं खयरो। धम्मगुरू मह तुम्हे एसावि हु सीलरयणनिही॥ मह भइणी, ता एयं णेमि अहं तम्मि चेव नयरम्मि । सह तुमए तत्थ गओ ठामि अहं नगरवाहिम्मि ॥ तुममेयं नरवइणो साहसु जाएसु मज्झ अभयं च । तं च तहच्चिय जाय, संपइ देवो पमाणंति ॥१९३॥ तो राया कीरवरं तं आरोविय नियम्मि उच्छंगे । नियकंठाओ रयणावलिं च खिविऊण तक्कंठे॥१९४॥ उलुतो भणइ सुयं सहलीकुण लोयणाई, दंसे । तं नररयणं, तारिसइत्थीरयणे वसगयम्मि ॥१९५॥ जस्सासत्तमणस्सवि तुह पन्नवणेण एरिसा बुद्धी । जाया, तह अभयं चिय दिन्नं मे सव्वहा तस्स ॥१९६॥ अह पाणिठावियसुओ राया तहंसिएण मग्गेण । अणुगमंतो बहुपरियणेण ठाण तमणुपत्तो ॥१९७॥ तो ताईवि नरनाहं इंतं दद्रूण दूरओ चेव । संमुहमुर्विति, उचियं पडिवत्तिं तो करेऊण ॥१९८॥ नयरम्मि पयट्टमहूसवम्मि पत्तो निवो समं तेण । खयरं कीरं च तहिं सम्माणे विसज्जेइ ॥१९९।। यत् पुनर्मरणस्य महासत्या एतस्याः कारणं यूयम् । संजायध्वे, एतस्य तु पापस्यातीवघोरस्य ॥१८॥ पापानुबन्धिनो बहुपुद्गलपरावर्तकोटिकोटिभिः । निस्तारो यदि भवितव्यताया वशतः कथमपि भविष्यति ॥१८६॥ तस्मात्तव विद्याधरराजवंशप्रभवस्य प्रवरजातेः । विद्याशतनिलयस्यापि भवत्यविद्येदमाश्चर्यम् ॥१८७॥ तस्मात्तिरश्चोऽपि वचनेन मम मुच्यतामसहह एषः । खण्डशरावस्थितमपि खल पीतममतं रुजं हन्ति ॥१८॥ ततो मां पृच्छति विस्मितहृदयो विद्याधर इदं कीर! । कथं तवेति दक्षत्वमेवंविधवचनविन्यासे ? ॥१८९॥ रो यथा रत्नपतिर्जायते रत्नाकरं निषेवमाणः । तथा श्रुतनिधिमुनिसेवया ममेति वचनविज्ञानम् ।।१९०॥ ततो योजितकरकमलो निपत्य चरणयोर्भणति मां खचरः । धर्मगुरवो मम यूयमेषापि खलु शीलरत्ननिधिः ।। मम भगिनी, तस्मादेतां नयाम्यहं तस्मिन्नेव नगरे । सह युष्माभिस्तत्र गतस्तिष्ठाम्यहं नगर बहिः ॥१९२॥ यूयमेतद् नरपतये कथय याचस्व ममाभयं च । तच्च तथैव जातं, संप्रति देवः प्रमाणमिति ॥१९३॥ ततो राजा कीरवरं तमारोप्य निज उत्सङ्गे । निजकण्ठाद् रत्नावलिं च क्षिप्त्वा तत्कण्ठे ॥१९४॥ उत्तिष्ठन् भणति शुक सफलीकुरु लोचने, दर्शयित्वा । तन्नररत्नं, तादृशस्त्रीरत्ने वशगते ॥१९॥ यस्यासक्तमनसोऽपि तव प्रज्ञापनेनेदृशी बुद्धिः । जाता, तथाऽभयमेव दत्तं मया सर्वथा तस्यं ॥१९६॥ अथ पाणिस्थापितशुको राजा तद्दर्शितेन मार्गेण । अनुगम्यमानो बहुपरिजनेन स्थानं तदनुप्राप्तः ॥१९७॥ ततस्तावपि नरनाथमायान्तं दृष्ट्वा दूरत एव । संमुखमुपेतः, उचितां प्रतिपत्तिं ततः कृत्वा ॥१९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216