Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मगारहकहा।
४४५ सम्मत्ताई गुरुणा गिहिधम्मो साहिओ हिओ तेसिं । तस्सवि सविसेस समुचियंति तो दिसिवयं कहइ॥ तत्तायगोलकप्पो पमत्तसत्तोऽणिवारियप्पसरो । सव्वत्थ कि न कुज्जा पावं अविरामपरिणामो ! ॥५९॥ दिसिगमणपरीमाणे गहिए जीवाण होइ नियमेण । जीवदयापरिणामो सुविसुद्धो निच्चकालंपि ॥६०॥ तेण य होइ अहिंसा भावेणं निच्छिया सयाकालं । तीए य निजरा निरु तम्हा एवं गहेयव्वं ॥६१॥ चिंतेयव्वं च नमो साहणं जे सया निरारंभा । विहरंति विप्पमुक्का नगरागरमंडियं वसुहं ॥६२॥ ते धन्ना ताण नमो इरियाइरया रियति वसुहाए । विहिविहियवरविहारा हारा इव भुवणलच्छीए ॥६३॥ तेहिवि सम्मताई गहिओ गिहिधम्मसारजिणधम्मो । अइसविसेस संखेवओ य सम्मं दिसिवयं तु॥६४॥ नमिऊण मुणिं पुणरवि पत्ता गेहम्मि ते पयत्तेण । पालिंति गहियधम्म सम्म सम्मत्तमाईयं ॥६५॥ तो अन्नया पयट्टा विसट्टकंदट्टकलियसरयम्मि । उजेणिं पइ गंतुं गहिऊणं पवरभंडाई ॥६६॥ अह तत्थवि भंडाई गहिऊणं ताई चेव अन्नेवि । पत्ता बहवे वणिया बहुदेसाणं तओ तत्थ ॥६॥ अइसयसमग्धं जायं भंड तो नियवि भंडसालाए । खिवमाणो लहुभाया मेहरहेणं इमो भणिओ ॥६८॥ बंधव ! गम्मत वाणारसीए जं तत्थ अग्घए एयं । अन्नह उवक्खएणवि मूला वट्टो इहं होही ॥६९॥ तत्तो मणोरहेणं भणियं भज्जेइ दिसिवयं एवं । लामे उण संदेहो निस्संदेहो नियमभंगो ॥७॥ यतः-- ____ 'येऽर्थाः क्लेशेन महता धर्मस्यातिक्रमेण वा । अरेवा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥" मेघरहेणं भणियं पढमं वणिजेण निग्गया अम्हे । तो उवहासं लहिमो लोयाओ, तह य पियराई॥७॥
सम्यक्त्वादिगुरुणा गृहिधर्मः कथितो हितस्तयोः । तत्रापि सविशेषं समुचितमिति ततो दिग्वतं कथयति ॥ तप्तायोगोलकल्पः प्रमत्तसत्त्वोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात्पापमविरामपरिणामः ? ॥१९॥ दिग्गमनपरिमाणे गृहीते जीवानां भवति नियमेन । जीवदयापरिणामः सुविशुद्धो नित्यकालमपि ॥६॥ तेन च भवत्यहिंसा भावेन निश्चिता सदाकालम् । तया च निर्जरा निश्चितं तस्मादेतद् ग्रहीतव्यम् ॥६१॥ चिन्तयितव्यं च नमः साधुभ्यो ये सदा निरारम्भाः । विहरन्ति विप्रमुक्ता नगराकरमण्डितां वसुधाम् ॥३२॥ ते धन्यास्तेभ्यो नम ईर्यादिरता विहरन्ति वसुधायाम् । विधिविहितवरविहारा हारा इव भुवनलक्ष्म्याः ।। ताभ्यामपि सम्यक्त्वादिगृहीतो गृहिधर्मसारजिनधर्मः । अतिसविशेषं संक्षेपतश्च सम्यग् दिग्वतं तु ॥६४॥ नत्वा मुनिं पुनरपि प्राप्तौ गेहे तो प्रयत्नेन । पालयतो गृहीतधर्म सम्यक् सम्यक्त्वादिकम् ॥६५॥ ततोऽन्यदा प्रवृत्तौ विकसितनीलोत्पलकलितशरदि । उज्जयिनी प्रति गन्तुं गृहीत्वा प्रवरभाण्डानि ॥६६॥ अथ तत्रापि भाण्डानि गृहीत्वा तान्येवान्येऽपि । प्राप्ता बहवो वणिजो बहुदेशानां ततस्तत्र ॥६७॥ अतिशयसम जातं भाण्डं ततो दृष्टा भाण्डशालायाम् । क्षिपल्लंघुभ्राता मेघरथेनायं भणितः ॥६८॥ बान्धव ! गम्यतां वाराणस्यां यत्तत्राय॑त एतत् । अन्यथोपक्षयेणापि मूलाद् हानिरिह भविष्यति ॥६९॥ ततो मनोरथेन भणितं भज्यते दिग्बतमेवम् । लामे पुनः संदेहो निःसंदेहो नियमभङ्गः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216