Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 212
________________ विस्ससेणकहा। ४८१ जो नाम पमायाओ नियमधुरं धरिवि हारए सो उ । तुच्छविसयाण कजे कोडीए वराडियं किणइ ॥ थेवोवि नियमभंगो भवगुरुदुक्खाई देइ नियमेण । जह विसलवोवि भुत्तो मरणदुई देइ देहीण ॥१९६।। सच्चित्तप्पडिबद्रे मा गिद्धिं कुणसु सुणसु गुरुवयणं । गुरुकम्मयाए तीइवि न किंचि पच्चुत्तरं दिन्नं ॥ अवहीरियाए तीए अप्पडिकंताउ तस्स ठाणाओ । मज्झिमसुरेसुमाउं बद्धं सोहम्मकप्पम्मि ॥१९८॥ सुरसुंदरीवि जाया सिढिलियभावा गुणव्वए वीए । तुच्छोसहिपरिभोगं करेइ निच्चं पमायाओ ॥१९९॥ तो नाया भूवइणा भणिया भद्दे ! न सुंदरं एयं । पडिवन्नपि चइज्जइ जइ ताव निरत्थयं जीय।।२००॥ पडिवज्जति न धीरा अह पडिवज्जति निव्वहंते य । वाया फुरइ नराणं तीए विणा हुंति मयकप्पा ॥ पडिवन्नो पढमं चिय मह पासे सो गिहत्थवरधम्मो । बीयं गुणव्वयं पुण विसेसओ इय तए गहियं ॥ मोत्तूण कुसुमतंबोलपाणियं निययदेहकज्जेण । सेसमसेसपि तए सच्चित्तं दूरओ चत्तं ॥२०३॥ ता कह तं अईयारकलुसियं कुणास गुणव्वयं वीयं ? | नियजीहापडिवनं सम्मं पालेसु वयमेयं ॥२०४॥ जललवचलम्मि जीए विज्जुलयाभंगुरेसु भोगेसु । सोगवसाणे पियसंगमम्मि न खमं इमं काउं॥२०५॥ सावि गुरुकम्मयाए निवस्स न य किंपि उत्तरं देइ । रसगिद्धिसंनिवाएण रुद्धवाणीव संजाया॥२०६॥ तत्तोऽवहीरियच्चिय रन्ना परिगलियविरइसम्मत्ता । कम्मवसओ तओ सा मरिऊणं वंतरी जाया॥२०७॥ गुणचंदसोमचंदा अप्पडिकंता चएवि देहमिणं । नागेसु उववन्ना सिज्झिस्संतीह तइयभवे ॥२०८॥ यो नाम प्रमादाद् नियमधुरां धृत्वा नाशयति स तु । तुच्छविषयाणां कायें कोट्या वराटिकां क्रीणाति ॥१९॥ स्तोकोऽपि नियमभङ्गो भवगुरुदुःखानि ददाति नियमेन । यथा विषलवोऽपि मरणदुःखं ददाति देहिनाम् ॥ सचित्तप्रतिबद्धे मा गृद्धिं कुरु शृणु गुरुवचनम् । गुरुकर्मया तयापि न किञ्चित्प्रत्युत्तरं दत्तम् ॥१९७॥ अवधीरितया तयाऽप्रतिक्रान्तात् तस्य स्थानात् । मध्यमसुरेऐवायुर्वद्धं सौधर्मकल्पे ॥१९८॥ सुरसुन्दर्यपि जाता शिथिलितभावा गुणवते द्वितीये । तुच्छौषधीपरिभोगं करोति नित्यं प्रमादात् ॥१९९॥ ततो ज्ञाता भूपतिना भाणिता भद्रे ! न सुन्दरमेतत् । प्रतिपन्नमपि त्यज्यते यदि तदा निरर्थकं जीवितम् ॥२००॥ प्रतिपद्यन्ते न धीरा अथ प्रतिपद्यन्ते निर्वहन्ति च । वाक् स्फुरति नराणां तया विना भवन्ति मृतकल्पाः ॥ प्रतिपन्नः प्रथममेव मम पार्वे स गृहस्थवरधर्मः । द्वितीयं गृणवतं पुनर्विशेषत इति त्वया गृहीतम् ॥२०२॥ मुक्त्वा कुसुमताम्बूलपानीयं निजदेहकार्येण । शेषमशेषमपि त्वया सचित्तं दूरतस्त्यक्तम् ॥२०३॥ तस्मात्कथं त्वमतिचारकलुषितं करोषि गुणवतं द्वितीयम् । निजनिताप्रतिपन्नं सम्यक्पालय व्रतमेतत् ॥२०४॥ जललवचले जीविते विद्युल्लताभगुरेषु भोगेषु । शोकावसाने प्रियसंगमे न क्षममिदं कर्तुम् ॥२०५|| सापि गुरुकर्मतया नृपस्य न च किमप्युत्तरं ददाति । रसगृद्धिसंनिपातेन रुद्धवाणीव संजाता ॥२०६॥ ततोऽवधीरितैव राज्ञा परिगलितविरतिसम्यक्त्वा । कर्मवशतस्ततः सा मृत्वा व्यन्तरी जाता ॥२०७॥ गुणचन्द्रसोमचन्द्रावप्रतिक्रान्तौ त्यक्त्वा देह मिमम् । नागेषूपपन्नौ सेत्स्यत इह तृतीयभवे ॥२०८॥ १ग. नरव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216