Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
विम्स से कहा ।
४७६
चितं कुमरे खयरी विज्जाए मुणइ जह पढमं । पुच्युत्तखेयरेण विसेण वासितु एयाई ॥ १६८ ॥ आरोवियाई इह ताणं पभावो वियभिओ एसो । इय निच्छिऊण आणे ओसहिं विसविघायकरिं ॥ तो तीए नासिओ रिटवियाए उडिओ इमे सहसा । तो खयरीए कुमरो कणयसिरीए सह विमाणे || आरोविऊण नीओ भोगपुरे गरुयविरहदुहियाण | पणओ पियराण तओ महाविभूईए वीवाह ॥ १७१ ॥ पारदो खयरेहिं तत्तो सा तेण परिणीया खयरी | सुरसुंदरीभिहाणा सुमुणीणवि मोहसंजणणी ॥ १७२ ॥ कणय सिरीवि सुनिचलचित्ता निचंपि सावयवसु । निवसइ तस्सेव गिहे भइणीए निव्विसेसयरा ।। १७३ ।। तो समयं नाऊणं राया गिइ जिणमए दिक्खं । सिरिविस्ससेणकुमरं रज्जे ठविऊण सुलग्गे ||१७४ | सोवि कलत्तदुगेणं सद्धिं भुंजेइ रज्जसिरिमणहं । सावयवएस निच्चं अइयारपर्यंपि रक्खंतो ।। १७५ ।। तो काणं जाओ विलासवईए सुओ जयाणंदो । बाहत्तरिकलकुसलो कमेण सो जोव्वणं पत्तो ॥ १७६ ॥ सुरसुंदरीए जाया दुहिया पडिपुञ्जलक्खणोक्या । इत्तियमित्तकुटुंबं, नियमो सेसस्स तेण कओ ।।१७७।। रज्जं सुरज्जुबंधो भोगा रोगव्व भवणमभिभवणं । पणइणीओ सप्पिणीओ इय मन्नतो गमइ कालं ॥ जस्स पयावो आरक्खिओ य मंतीवि नियमइप्पसरो । आणच्चिय चारयबंधणाइ धणियं धणं पुण्णं ॥ अह कहवि कम्मवसओ विलासवईए तणुम्मि गुरुरोगो । संजाओ विज्जेहिवि उवयरिया माउलिंगेण || संजाया नीरोगा तहावि सा भुंजए पइदिपि। अब्भासाउ सचित्तं तो रन्ना वारिया एवं ।। १८१ ॥
निपतन् निचिडापद्गुरुतरातिविकटावटगर्ते । कर्कशभवाव्यामटनमपि हि वारितं यैः ॥ १६७॥ इति चिन्तयति कुमारे खचरी विद्यया जानाति यथा प्रथमम् । पूर्वोक्तखेचरेण विषेण वासयित्वैतानि ॥ १६८ ॥ आरोपितानीदानीं तेषां प्रभावो विजृम्भित एषः । इति निश्चित्यानयत्योपधीं विपविघातकरीम् ॥१६९॥ ततस्तया नासिको परिस्थापितायामुत्थिता इमे सहसा । ततः खचर्या कुमारः कनकश्रिया सह विमाने ॥ ९७०॥ आरोप्य नीतो भोगपुरे गुरुविरहदुःखितयोः । प्रणतः पित्रोस्ततो महाविभूत्या वीवाहः ॥ १७१ ॥ प्रारब्वः खचरैस्ततः सा तेन परिणीता खचरी । सुरसुन्दर्यभिधाना सुमुनीनामपि मोहसंजननी ॥ १७२॥ कनकश्रीरपि सुनिश्चलचित्ता नित्यमपि श्रावकत्रतेषु । निवसति तस्यैव गृहे भगिन्या निर्विशेषतरा ॥ १७३॥ ततः समयं ज्ञात्वा राजा गृह्णाति जिनमते दीक्षाम् । श्रीविश्वसेनकुमारं राज्ये स्थापयित्वा शुभलग्ने ||१७४ ॥ सोऽपि कलत्रद्विकेन सार्धं भुङ्क्ते राज्यश्रियमक्षताम् । श्रावकत्रतेषु नित्यमतिचारपदमपि रक्षन् ॥१७५॥ ततः कालेन जातो विलासवत्याः सुतो जगदानन्दः । द्वासप्ततिकलाकुशलः क्रमेण स यौवनं प्राप्तः ॥ १७६ ॥ सुरसुन्दर्या जांता दुहिता परिपूर्णलक्षणोपेता । एतावन्मात्र कुटुम्ब, नियमः शेषस्य तेन कृतः ॥ १७७॥ राज्यं सुरज्जुबन्धुर्भोगा रोगा इव भवनमभिभवनम् । प्रणयिन्यः सर्प्य इति मन्यमानो गमयति कालम् ॥ १७८॥ यस्य प्रताप आरक्षिकश्च मन्त्र्यपि निजमतिप्रसरः । आज्ञेव चारकबन्धनानि गाढं धनं पुण्यम् ॥ १७९ ॥ अथ कथमपि कर्मवशतो विलासवत्यास्तनौ गुरुरोगः । संजातो वैद्यैरप्युपचरिता मातुलिङ्गेन ॥ १८० ॥ संजाता नीरोगा तथापि सा मुझे प्रतिदिनमपि । अभ्यासात् सचित्तं ततो राज्ञा वारितैवम् ॥ १८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216