Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 211
________________ ४८० सुपासमाह-चरिअम्मिबीयगुणव्वयमेवं मा मा अइयरह कारणेण विणा । संजायगाढगिद्धी कुणइ इमा उत्तरं एवं ॥१८२।। जइ माउलिंगमहुणा महुणा सह अह कहं न मुंजेमि । तो रोगो मह देहे करेइ पीडं महंतपि ॥१८३॥ तो भणिया भूवइणा भद्दे ! सचित्तओसहाईहिं । संजायपडुसरीरां करेसि इय उत्तरमजुत्तं ॥१८४॥ यतः, एगस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। जे के ठवंति दुक्खे ताणं किं सासओ अप्पा ? ॥ __"कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परपीडाभिः पोष्यतामिति को नयः ! ॥ महता पुण्यपण्येन क्रीतेयं कायनोस्त्वया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते ॥" सुगुरुमुहनिग्गयाणं वयणाणं नियमुहप्पवन्नाण । जं गंजणं विहिज्जइ तं मन्ने मोहमाहप्पं ॥१८६॥ इह लोएवि दुहं चिय परलोए नित्तुलं तु तं होही। गुरुआणाभंगाओ वोहीवि हु दुल्लहा मन्ने ॥१८७॥ इच्चाइदेसणाए विहियाएवि हु न तीइ पडिवयणं । दिन्नं गुरुकम्माए अहह अहो दारुणो मोहो ॥१८८।। अवहीरिया निवेण कंदाई सेवए निरग्गलए । रोगेणवि अभिभूया दुहावि गयदिट्ठिया जाया ॥१८९॥ अणुभविउं गुरुदुक्खं मरिऊणं वंतरेसु उववन्ना । भमिऊण भवे लहिही कमेण कम्मक्खया मोक्खं ॥ कणयसिरी वणिदुहिया गहियाणुव्वयगुणव्वया तइया । तस्संसग्गवसेणं सिढिलेइ गुणव्वयं बीयं ॥ अइपक्कअंबयाई अञ्चित्ताइति मन्नमाणी सा । सच्चित्तप्पडिबद्धं भुंजइ सच्चित्तकयनियमा ॥१९२॥ तो नाए नरवइणा भणिया करभोरु ! किं न जाणासि । करयलकलियजलं पिव गलेइ जं आउयं तह य॥ किं न नियच्छसि पसयच्छि ! लच्छिलीलासुहाई विरसाई । परिणामदारुणाई अणंतभवभमणहेऊणि ॥ द्वितीयगुणव्रतमेवं मा मातिचरत कारणेन विना । संजातगाढगृद्धिः करोतीयमुत्तरमेवम् ॥१८२॥ यदि मातुलिङ्गमधुना मधुना सहाहं कथं न मुञ्जय । ततो रोगो मम देहे करोति पीडां महतीमपि ॥१८॥ ततो भणिता भूपतिना भद्रे ! सचित्तौषधादिभिः । संजातपटुशरीरा करोषीत्युत्तरमयुक्तम् ॥१८४॥ एकस्य कृते निजजीवितस्य बहूर्जीवकोटीः । ये के स्थापयन्ति दुःखे तेषां किं शाश्वत आत्मा ? ॥१८॥ सुगुरुमुखनिर्गतानां वचनानां निजमुखप्रपन्नानाम् । यदवमाननं विधीयते तन्मन्ये मोहमाहात्म्यम् ॥१८६॥ इहलोकेऽपि दुःखमेव परलोके निस्तुलं तु तद् भविष्यति । गुर्वाज्ञाभङ्गाद् बोधिरपि हि दुर्लभो मन्ये ॥१८७|| इत्यादिदेशनाया विहिताया अपि हि न तया प्रतिवचनम् । दत्तं गुरुकर्मयाऽहह अहो दारुणो मोहः ॥१८॥ अवधीरिता नृपेण कन्दादीन् सेवते निरर्गलान् । रोगेणाप्यभिभूता द्विधापि गतदृष्टिका जाता ॥१८९॥ अनुभूय गुरुदुःखं मृत्वा व्यन्तरेषूपपन्ना । भ्रान्त्वा भवे लप्स्यते क्रमेण कर्मक्षयाद् मोक्षम् ॥१९०॥ कनकश्रीवणिग्दुहिता गृहीताणुव्रतगुणव्रता तदा । तत्संसर्गवशेन शिथिलयति गुणवतं द्वितीयम् ॥१९१॥ अतिपक्वाम्लान्यचित्तानीति मन्यमाना सा । सचित्तप्रतिबद्धं भुङ्क्ते कृतसचित्तनियमा ॥१९२॥ ततो ज्ञाते नरपतिना भणिता करभोरु ! किं न जानासि । करतलकलितजलमिव गलति यदायुस्तथाच।।१९३॥ किं न पश्यसि मृगाक्षि ! लक्ष्मीलीलासुखानि विरसानि । परिणामदारुणान्यनन्तभवभ्रमणहेतून् ॥१९४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216