Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४५२
सुपासनाह-चरिअम्मि-- अह विस्ससेणराया धम्मम्मि समुज्जओ गमइ कालं । तो केणवि निसीहे पढिया गाहा इमा तत्थ ॥२०९॥ मुचंति रज्जुबद्धा संकलबद्धा य नियलबद्धा य । नेहनियडेमु बद्धा भवकोडिगया किलिस्संति ॥२१०॥ अवहारिऊण गाहत्थमेस भावेइ नियमणे एवं । मा जीव ! कत्थवि तुमं पडिबंधं कुणसु इइ मुणिउं॥ रे जीव ! लालसमगो रज्जाइसु सा हविज्ज ईसिपि । जाणतो एयाणं अवसाणं दारुणविवागं ॥२१२॥ आईमज्झवसाणं जारिसयं तारिसंपि जीव ! तुमं । परिभावसु सुहुमाए बुद्धीए धम्म-रज्जाण ॥१३॥ एगं एगंतसुहं वीयं एगंतदुहयरं चैव । गरुओवि किर विसेसो जाणिज्जइ निरु विवेईहिं ॥२१४।। मोहविमूढा पुरिसा रजसुहेहिंपि वेलविज्जति । दीसंतमणहरेहिं धणियं परमत्थविरसेहिं ॥२१५॥ इच्चाइ चिंतयंतो ताव ठिओ जाव उग्गओ मूरो । आवस्सयाइ काउं अत्थाणसहाए उवविट्टो ॥२१६॥ आहूया सचिवाई कहियं तेसिं जहा जलंतस्स । गेहस्स मज्झयारे सुत्तम्मि य वल्लहे दुलहे ॥२१७॥ निदक्खए विबुद्धो जइ सो नीहरइ तस्स मज्झाओ । तो किं धारेयव्यो सुयणेहिं बलावि बाहाहिं ? ॥ कायव्वं किं अव्यो ! साहह निसुयं विभाविउ चित्ते । तेहिं भणियं नरेसर ! बालोवि वियाणए एयं ॥ नीहरियव्यो सुयणेहिं वल्लहो निरु पपत्तसुत्तोवि । किं पुण सयंपबुद्धो तह य सयं नीहरंतो वा ॥२२०॥ पज्जलियगिहाहिंतो, इहरा ते वल्लहावि य न हुंति । तो भणियं भूवइणा जइ एवं तो निसामेह ॥२२१॥ भवगिहमज्झम्मि पमायजलणजलियम्मि मोहनिदाए। मं सुत्तं जो इह उटवेइ न निवारियव्यो सो॥२२२॥ इय जाव जिपि भणिहंति ताव पडिहारसूइओ पत्तो । उजाणपालपुरिसो विन्नवइ निवं नमिवि एवं ॥
अथ विश्वसेनराजो धर्मे समुद्यतो गमयति कालम् । ततः केनापि निशीथे पठिता गाथेयं तत्र ॥२०९॥ मुच्यन्ते रज्जुबद्धाः शृङ्खलबद्धाश्च निगडबद्धाश्च । स्नेह निगडैर्बद्धा भवकोटिगताः क्लिश्यन्ति ॥२१॥ अवधार्य गाथार्थमेष भावयति निजमनस्येवम् । मा जीव ! कुत्रापि त्वं प्रतिबन्धं कुरुष्वेति ज्ञात्वा ॥२११॥ रे जीव ! लालसमना राज्यादिषु मा भवेरीषदपि । जाननेतेपामवसानं दारुणविपाकम् ॥२ १२॥ आदिमध्यावसानं यादृशं तादृशमपि जीव ! त्वम् । पारभावय सूक्ष्मया बुद्ध्या धर्म-राज्ययोः ॥२१३॥ एकमेकान्तसुखं द्वितीयमेकान्तदुःखतरमेव । गुरुरपि किल विशेषो ज्ञायते निश्चितं विवेकिभिः ॥२१४॥ मोहविमूढाः पुरुषा राज्यसुखैरपि वच्यन्ते । दृश्यमानमनोहरैर्गादं परमार्थविरसैः ॥२१॥ इत्यादि चिन्तयंस्तावत् स्थितो यावदुद्गतः सूरः । आवश्यकादि कृत्वाऽऽस्थानसभायामुपविष्टः ॥२ १६॥ आहूताः सचिवादयः कथितं तेषां यथा न्यलतः । गेहस्य मध्ये सुप्ते च वल्लभे दुर्लभे ॥२१७॥ निद्राक्षये विबुद्धो यदि स निस्सरति तस्य मध्यात् । ततः किं धारयितव्यः स्वजनैबलादपि बाहुभिः॥२१८॥ कर्तव्यं किं हन्त ! कथयत निभृतं विभाव्य चित्ते । तैर्भणितं नरेश्वर ! बालोऽपि विजानात्येतत् ॥२१९।। निःसारयितव्यः स्वजनैवल्लभो निश्चितं प्रमत्तसुप्तोऽपि । किं पुनः स्वयं प्रबुद्धस्तथा च स्वयं निस्सरन् वा ॥ प्रज्वलितगृहात, इतरथा ते वल्लभा अपि च न भवन्ति । ततो भणितं भूपतिना यद्येवं ततो निशमयत ॥ भवगृहमध्ये प्रमादज्वलनज्वलिते मोहनिद्रया । मां सुप्तं य इहोत्थापयति न निवारयितव्यः सः ॥२२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216