Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________ अस्यां शास्त्रमालायां मुड़िता ग्रन्थाः / (1) सुरसुन्दरीचरिअं / प्राकृतभाषायां चतुःसहस्त्रगाथाबद्धोऽयं ग्रन्थः / अत्राधिकृतकथा सरलया ऽथ च सरसया भाषया प्रतिपादिता / विषमस्थलेषु संस्कृतपर्यायष्टिप्पनकमप्यकारि / अनेकज्ञातव्यवृत्तान्तपरिपूर्णया संस्कृतभाषात्मिकया विस्तीर्णया प्रस्तावनया विभूषितम् / विद्वद्भिभूयः। प्रशंसितम् / साधारणपत्रात्मकस्य मूल्यं 2-0-0 उच्चपत्रात्मकस्य मूल्यं 3-0-0 (2) हरिभद्रसूरिचरित्रम् / सुप्रसिद्धजननन्थकारस्य हरिभद्रसूरेरितिहासविषयमद्यावधि समु पलभ्यमानं समस्तमपि वृत्तं महता परिश्रमेण समासाद्यात्र संकलितम् / ऐतिहासिकदृष्ट्या लिखितमिदं पुस्तकं प्रस्तुतविषयेऽत्युपयुक्ततामद्वितीयतां च बिभर्ति / सुदृढ़पत्रषु मुद्रितस्याप्यस्य मूल्यं 0-4-0 (3) सप्तसंधानमहाकाव्यम् / अत्र ऋषभनाथ-शान्तिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरस्वामिकृष्ण रामचन्द्राणां सप्तानामपि महात्मनां विभिन्नघट नाशालीन्यपि चरित्राणि सदृशैरेव शब्दविन्यासः प्रतिपादितानीति विदुषामत्याश्चर्यकरोऽदृष्टपूर्वश्चायं ग्रन्थो महता परिश्रमेणोपलभ्य" संशोध्य च प्रकाशितः / विषमस्थलेषु टिप्पनेनाप्यलंकृतः / सुदृढपत्रेषु मुद्रितस्याप्यस्य मूल्यं 0-8-0 (4) सुपासनाह चरि। प्रथमो भागः / संस्कृतच्छायासहितः / पुस्तकाकारस्य मूल्यं 2-0-0 पत्राकारस्य मूल्यं 2-8-0 (5) First Principles of Jaina Philosophy (second Edition) A succint summary of Jaina Metaphysics and Logic, by H. L. Jhaveri. Price 0-10-0. (6) श्रीशान्तिनाथचरित्रम् / महोपाध्यायश्रीमेघविजयगणिविरचितम् / नैषधीयमहाकाव्यसमस्यापूर्त्याऽत्र श्रीशान्तिनाथचरित्रं चित्ताकर्षकतया व्यावर्णितम् / मूल्यं 1-0-0 मुद्रयमाणों ( In the Press ) (1) सुपासनाहचरिअं / तृतीयो भागः / (2) रयणसेहरकहा / श्रीजिनहर्षगणिविरचिता प्राकृतगद्यपद्यमयी पर्वातिथिफलप्रतिपादनपरा लघीयसी अथच विचित्रघटनाङ्किता रससुधावर्षिणी कथा / संस्कृतच्छायया अलंकृता / मुद्रयिष्यमाणा: ( Under preparation ) (1) प्राकृतसूक्तरत्नमाला। प्राचीनानां सुभाषितानां विविधविषयपराणामत्र संग्रहः / संस्कृत च्छायया आङ्ग्लभाषानुवादेन च विभूषिता / By Baboo Puranchand Nahar M. A., B. L., High Court Vakil, Calcutta. ( गाहारयणकोसो। श्रीजिनेश्वरसूरिविरचितः / संस्कृतच्छायासहितः। (3) महिवाल चरिअं। श्रीवीरदेवगणिविनिर्मितम् / संस्कृतच्छायाविभूषितम् / पत्रादिप्रेषणस्थानम्जैन विविध साहित्य शास्त्रमाला कार्यालय, बनारस सिटी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 214 215 216