Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 214
________________ विसेगा कहा । ४८३ सिरिनेमिचंद्रसूरी सुभदए उदयसेहरुज्जाणे । चउनाणी संपत्तो सुपत्तमुणिसंगओ सुगओ || २२४ || तो तुट्टणं रन्ना नियंगलग्गं समग्गमाभरणं । तस्स विइनं सहसा समुडिओ सूरिनमणत्थं ॥ २२५ ॥ सूरिचरणारविंदं वंदे देसणं च सुणिऊण । रज्जम्मि जयानंद कुमरं ठावेइ गिहपत्तो ॥ २२६ ॥ उच्छपणापुरस्सरमिह राया सूरिपापासम्म । गिण्इ दिक्खं सिक्खादुर्गं च तह जाइ मोक्खेवि || भजाउ विहरणं भवम् भीमम्मि जिणमयं पप्प | कइवयभवाण मज्झे सिज्झिस्संतीह यकम्मा || तो जह इमिणा पुंगवेण वीयं गुगव्ययं धरियं । असिमकमिति अक्खलिये जावजीवपि ॥ तह अन्नेहिवि भव्येहिं भाविभदेहिं देवनिवेक्वं । पालेयच्यो त्रियमो नियमा कंठद्विपजिएहिं ॥ २३० ॥ ॥ इति भोगपरिभोगते विश्वसेनकुमारकथानकं पञ्चानिचार कथासमन्वितं समाप्तम् ॥ इति यावत्किमपि भणिव्यन्ति तावत्प्रतिहारसूचितः प्राप्तः । उद्यानपालपुरुषो विज्ञपयति नृपं नत्वैवम् ।। २२३२ ॥ श्रनिचन्द्रसूरिः सुभद्र उदयशेखरोद्याने । चतुर्ज्ञानः संप्राप्तः सुपात्रमुनिसंगतः सुगतः ॥ २२४ ॥ ततस्तुष्टेन राज्ञा निजाङ्गलग्नं समग्रमाभरणम् । तस्मै वित्तीर्ण सहसा समुत्थितः सूरिनमनार्थम् || २२५ ॥ सूरिचरणारविन्दं वन्दित्वा देशनां च श्रुत्वा । राज्ये जगदानन्दं कुमारं स्थापयति गृहप्राप्तः || २२६ ॥ उत्सर्पणा पुरस्सर मिह राजा सूरिपादपार्श्वे । गृह्णाति दीक्षां शिक्षाद्विकं च तथा याति मोक्षेऽपि ॥ २२७॥ भार्ये विहृत्य भवे भीमे जिनमतं प्राप्य । कतिपयभवानां मध्ये सेत्स्यत इह धुतकर्मे ॥ २२८ ॥ ततो यथाऽनेन नृपपुङ्गवेन द्वितीयं गुणवतं घृतम् । अतिविषमसंकटेऽप्यस्खलितं यावज्जीवमपि ॥ २२९ ॥ तथान्यै भन्यैर्भाभिदेर्देदनिरपेक्षम । पालयितव्यो नियमो नियमात्कण्ठस्थित जीवितेः ॥ २३० ॥ Jain Education International ZVI बैंक For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216