Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४७८
सुपासनाह-चरिमि
तो गुरुअवरोहेणं भणिओ सो तीए कहइ जंह मज्झ। मोत्तूण पत्तसलिलं नियमो सचित्तदव्वस्स॥१५४॥ एवं सत्त दिणे सो मणक्षावि हु वंछए नय सचित्तं । तह देसणाए विहिया बारसवयधारिणी सावि ।।१५५|| तो कयसचित्तनियमा साबुवासेहिं सत्त दिवसाई । चिट्ठइ ता पुव्वुत्ता पत्ता विज्जाहरी तत्थ ॥१५६॥ बहुपरिवारसमेया पासइ कुमरं अईव किसकार्य। पुरओ य ठिआए खामोयरीए सह किंपि जपत।।१५७।। तो सिरकयंकरकमला सा जपइ तं पइ इमं वयणं । आरुहह विमाणमिणं गच्छामो तुह पुरे जेण ॥१५८॥ निहओ मह तारण सो तुह अबयारकारओ खयरो । इय सुणिउं सो जंपइ अहह विरुद्धं कहं विहिय ?॥ कणयसिरीए धम्मोवलंभहे उत्तणेण हं जाओ । जं तेण इहाणीओ सो उवयारी अओ मज्झ ॥१६०॥ अहवा तस्स विकम्मं किंचिवि चिरसंचियं इमं फलियं । इय जंपियावसाणे वणिवहुया कहइ खयरीए । जह अन्ज सत्तमदिणं वट्टइ उववासियस्स कुमरस्म । जम्हा जं वा तं वा न भुंजए एस धीरप्पा॥१६२॥ तो खयरीपरिवारो आणइ फलपत्तकुसुमकंदाई । ढोएइ कुमरपुरओ पुव्वंव न भुंजए तंपि ॥१६३॥ तो तप्परिवारेणं भुत्ताई ताई, घारिओ सहप्ता । सो सव्वो तो कुमरो मणम्मि एवं विचितेइ ॥१६४॥ सो जयइ जए धम्मो जस्स पभावेणं आवइसमुदं । लंधति भवे भविणो भाविसुभदा य जायंति ॥१६५।। किञ्च। ते गुरुगो गुणगुरुणो सुहफलतरुणो तमोहदिणमणिणो । जीयंतु जए जेहिं नियमपयाणेण हं धरिओ॥ निवडतं. निविडावइगुरुतर अइवियडअयडखड्डाए । कक्खडभाडवीए अडणंपि हु वारियं जेहि।।१६७।। इति कथयित्वा समर्पयति कुमाराय फलानि सा सचित्तानि । तानि न भुङ्क्ते कुमारो मनसि नियमं निजं ज्ञात्वा ॥ ततो गुर्ववरोधेन भणितः स तया कथयति यथा मम । मुक्त्वा पत्रसलिलं नियमः सचित्तद्रव्यस्य ॥१५४॥ एवं सप्त दिनानि स मनसापि हि वाञ्छतेि न च सचित्तम् । तथा देशनया विहिता द्वादशव्रतधारिणी सापि ॥ ततः कृतसचित्तनियमा साप्युपवासैः सप्त दिवसानि । तिष्ठति. तावत्पूर्वोक्ता प्राप्ता विद्याधरी तत्र ॥ १५६॥ बहुपरिवारसमेता पश्यति कुमारमतीव कृशकायम् । पुरतश्च स्थितया क्षामोदर्या सह किमपि जपन्तम् ॥ ततः शिर:कृतकरकमला सा जल्पति तं प्रतीदं वचनम् । आरोहत विमानमिदं गच्छामस्तव पुरे येन ॥१५८॥ निहतो मम तातेन स तवापकारकारकः खचरः । इति श्रुत्वा स जल्पत्यहह विरुद्धं कथं विहितम् ? ॥१५९॥ कनकश्रिया धर्मोपलम्भहेतुत्वेनाहं जातः । यत्तेनेहानीतः स उपकारी अतो मम ॥१६॥ अथवा तस्य विकर्म किञ्चिदपि चिरसंचितमिदं फलितम् । इति जल्पितावसाने वणिग्वधूः कथयति खचर्याः ।। यथाऽद्य सहमदिनं वर्तत उपोषितस्य कुमारस्य । यस्माद् यद्वा तद्वा न भुङ्ग एष धीरात्मा ॥१६२॥ ततः खचरीपरिवार आनयति फलपत्रकुसुमकन्दानि । ढोकते कुमारपुरतः पूर्वमिव न भुते तदपि ॥१६३॥ ततस्तत्परिवारेण भुक्तान तानि, घातितः सहसा । स सर्वम्ततः कुमारो मनस्येवं विचिन्तयति ॥१६४॥ स जयति जगति धर्मो यस्य प्रभावणापत्समुद्रम् । लङ्घन्ते भवे भविनो भाविसुभद्राश्च जायन्ते ॥१६५॥ ते गुरवो गुणगुरवः शुभफल तरवस्तमओघदिनमणयः । जीयासुर्जगति यैर्नियमप्रदानेनाहं धृतः ।।१६६॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216