Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
विस्ससेणकहा। इच्चाइदेमणाए सोयं मोयाविया कुमारेण । संठविया ठाणविसंठुलावि गोविव्य गोवेण ॥१४॥ तो साहिउ पउत्ता परओ चरियं नियं कुमारस्स । जह सिरिनयरनिवासिस्स सेहिणो सोमदेवस्स ॥ तणया हं कणयसिरी परिणीया सालिभदनामेणं । तन्नयरवासिणा सायरं च नीया य नियगेहे।।१४२।। मुंजइ सो विसयसुहं मए समं समहियाणुराएण । भणिया हं तेण पिए ! पिउगेहे नेय गंतव्वं॥१४३॥ एवंति मए भणिय नवरं कइयावि अंबतायाण । आहवणे मोक्कलयं अणुनायाए तए नाह ! ॥१४४॥ तंपि हु न बहु मयं तस्स, अन्नया रयणिअद्धरत्तम्मि । कोवि मए गायंतो निसुओ नियडम्मि गेहम्मि। तो भणिओ नियभत्ता मए इमं नाह ! गायणो कोवि । गायइ पणवीसवओ खत्तियकुलसंभवो गोरो॥ अप्पाऊ अइसुभगो पीवरदेहो न एत्थ संदेहो । गुज्झम्मि मसो असमो परिस्समो तस्स धणुवेए॥१४७।। इय जाव मए भणिय नाऊणं सरविसेससत्थाओ । तो तम्मणम्मि जलिओ पबलो ईसानलो सहसा ।। तो तद्दिणाउ चत्तो संभासोवि हुँ मए समं तेण । तो चिंतियं मए नणु गुणोवि दोसत्तणं पत्तो॥१४९॥ तद्दिणपभिइपि इमो समुद्दजत्तासमूसुओ जाओ। तत्तो पियरणुनाओ संचलिओ सोहणदिणम्मि॥१५०॥ अहमवि तस्सुवरोहं विणावि सह तेण पोयमारूढा । रयणीए जलहिमज्झम्मि उठिया विगयनिदाहं॥१५१॥ जा देहचिंतठाणं पत्ता जलहिम्मि तेण ता खित्ता । संपत्तफलहखंडाइहागया अज छुहिया हं ॥१५२॥ इय कहिऊण समप्पइ कुमरस्स फलाइं सा सचित्ताई। ताई न भुंजइ कुमरो मणम्मि नियम नियं नाउं।। तस्मात्कर्मोच्छेदे छेके ! त्वमादरं कुरु येन । न पुनः पुनर्भवो भवदुःखानां तव जायते कदाचित् ॥१३९॥ इत्यादिदेशनया शोकं मोचिता कुमारेण । संस्थापिता स्थानविसंस्थुलापि गोपीव गोपेन ॥१४०॥ ततः कथयितुं प्रवृत्ता परतश्चरितं निजं कुमारस्य । यथा श्रीनगरनिवासिनः श्रेष्ठिनः सोमदेवस्य ॥१४॥ तनयाऽहं कनकश्रीः परिणीता शालिभद्रनाम्ना । तन्नगरवासिनो सादरं च नीता च निजगेहे ॥१४२॥ भुते स विषयसुखं मया समं समधिकानुरागेण । भाणताऽहं तेन प्रिये ! पितृगेहे नैव गन्तव्यम् ॥१४३॥ एवमिति मया भणितं किन्तु कदाप्यम्बातातयोंः । आह्वाने मुत्कलमनुज्ञातायास्तव नाथ ! ॥१४ ४॥ तदपि हि न बहु मतं तस्य, अन्यदा रजन्यधरात्रे । कोऽपि मया गायन् श्रुतो निकटे गेहे ॥१४॥ ततो भणितो निजभर्ता मयेई नाथ ! गायनः कोऽपि । गायति पञ्चविंशतिवयाः क्षत्रियकुलसंभवो गौरः ॥ अल्पायुरतिसुभगः पीवरदेहो नात्र संदेहः । गुह्ये तिलोऽसमः परिश्रमस्तस्य धनुर्वेदे ॥१४७॥ इति यावद् मया भणितं ज्ञात्वा स्वरविशेषशास्त्रात् । ततस्तन्मनसि ज्वलितः प्रबल ईष्यानलः सहसा ॥१४८॥ तनस्तदिनात् त्यक्तः संभाषोऽपि हि मया समं तेन । ततश्चिन्तितं मया ननु गुणोऽपि दोषत्वं प्राप्तः ॥ तदिनप्रभृत्यप्ययं समुद्रयात्रासमुत्सुको जातः । ततः पित्रनुज्ञातः संचलितः शोभनदिले ॥१०॥ अहमपि तस्योपरोधं विनापि सह तेन पोतमारूढा । रजन्यां जलधिमध्य उत्थिता विगतनिद्राहम् ॥१५१॥ यावद् देहचिन्तास्थानं प्राप्ता जलधौ तेन तावत् क्षिप्ता । संप्राप्तफलकखण्डेहागताऽद्य शुधिताहम् ॥१५२॥
१ क. ग. चिंताकपणं तो तेण पणुल्लिऊण इह खित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216