Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 206
________________ विस्ससेणकहा। डमडमियडमरुयारावभीसणो पेच्छिउण सो कुमरं । अणमिसनयणोव्व ठिओ न जंपए किंपि लिहिउव्य ।। उक्कीलिउच्च परिभिउव्व सुन्नुव्व मुक्कजीउव्व । कुमरेण पिया भणिया न होइ पुरिसो इमो, इत्थी ।। भणियं विलासवईए कहमेयं नाह ! पुरिसरूवधरं । जंपसि रमणीकरणीरहियपि हु इत्थियं एयं ? ॥११३।। तो भणियं कुमरेण मयच्छि ! चिट्ठ नियसु एयस्स । तिरिच्छीए नियच्छइ मं पिच्छिवि सेयमुव्वहइ ।। उव्यहइ बहलपुलयं चरणंगुटेण खणइ खोणियलं । इय चिटं कुणमाणिं माणिणि ! मुण भामिणिं एयं ॥ विजासिद्धिनिमित्तं गहिओ वेसो इमीए इह एसो। जम्हा कीइवि कोवि हु विज्जाए साहणोवाओ॥११६॥ इथ जा जंपइ कुमरो सा विज्जा तीइ तक्खणं सिद्धा! तो मोत्तुं कावालियवेसं सा इत्थिया जाया ॥११७॥ भणइ य तुह दंसणओ सिद्धा विज्जा कुमार ! सुचिराओ। कप्पदुमंव सप्पुरिसदसणमहवा न किं कुणइ ?॥ तो मह देहं जीयं सव्वं तुम्हाण चेव आयत्तं । गंतूणं वेयड्ढे पियराई जाव आणेमि ।।११९।। ताव खणं इत्थेव य चिट्ठसु पाणेस ! मह दयं काउं । तुझुवयारकएणं देहं जा देमि ते विहिणा॥१२०॥ इय भणिऊण गया सा तत्तो पच्छन्नभमिररूवेण । विजाहरेण सव्वं निसुयं दिढ प तच्चरियं ॥१२१।। सो उण पुव्वणुरत्तो छम्मासे तीइ पुटिमणुलग्गो । भमिओ जा तदिवसं विज्जासिद्धिं पडिच्छंतो ॥१२२॥ तो सो पउट्ठचित्तो करिवेणं कुमारमुक्खिविउ । उप्पइओ आगासे पिच्छंतस्सवि परियणस्स ॥१२३॥ तत्तो विलासवईए पुक्करियं विहुरविरहसद्देण । तो गुणचंदप्पमुहा पहाविया गहियसियसत्था ॥१२४॥ भासुरजटासमूहो घण्टाटङ्कारनूपुररवाढ्यः । शशिसमकपालपाणि: प्राणिना प्रलयकाल इव ॥११॥ डमडमितडमरुकारावभीषणो दृष्टा स कुमारम् । अनिमिषनयनवत् स्थितो न जल्पति किमपि लिखितवत् ॥ उत्कीलितवत्परिस्तम्भितवच्छून्यवद मुक्तनीवितवत् । कुमारेण प्रिया भणिता न भवति पुरुषोऽयं, स्त्री ॥११२॥ भणितं विलासवत्या कथमेनं नाथ ! पुरुषरूपधरम् । जल्पसि रमण्याकाररहितमपि हि स्त्रियमेनम् ॥११३॥ ततो भणितं कुमारेण मृगाक्षि ! चेष्टां पश्यैतस्य । तियगक्ष्णा पश्यति मां दृष्ट्रा स्वेदमुद्वहति ॥११४॥ उद्वहति बहुलपुलकं चरणाङ्गुष्ठेन खनति क्षोणितलम् । इति चेष्टां कुर्वाणं मानिनि ! जानीहि भामिनीमेतम् ॥ विद्यासिद्धिनिमित्तं गृहीतो वेषोऽनयेहैषः । यस्मात्कस्या अपि कोऽपि खलु विद्यायाः साधनोपायः ॥११६।। इति यावज्जल्पति कुमारः सा विद्या तस्यास्तत्क्षणं सिद्धा । ततो मुक्त्या कापालिकवेषं सा स्त्री जाता ॥११७॥ भणति च तव दर्शनतः सिद्धा विद्या कुमार ! सुचिरात् । कल्पद्रुमवत् सत्पुरुषदर्शनमथवा न किं करोति ?॥ ततो मम देहो जीवितं सर्व युष्माकमेवायत्तम् । गत्वा वैताढ्ये पितरौ यावदानयामि ॥११९॥ तावत्क्षणमत्रैव च तिष्ठ प्राणेश ! मम दयां कृत्वा । तवोपकारकृते देहं यावद्ददामि ते विधिना ॥१२०॥ इति भणित्वा गता सा ततः प्रच्छन्ननमितृरूपेण । विद्याधरेण सर्व श्रुतं दृष्टं च तच्चरितम् ॥१२१॥ स पुनः पूर्वानुरक्तः पण्मासांस्तस्याः पृष्ठमनुलग्नः । भ्रान्तो यावत्तदिवसं विद्यासिद्धिं प्रतीच्छन् ।।१२२॥ ततः स प्रद्विष्टचित्तः करिरूपेण कमारमुक्षिप्य । उत्पतित आकाशे पश्यत्यपि परिजने ॥१२३॥ ततो विलासवत्या प्रकृतं विधुरविर हशब्देन । ततो गुणचन्द्रप्रमुखाः प्रधाविता गृहीतशितशस्त्राः ॥१२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216