Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 204
________________ विस्ससेकहा | ४७३ दद्दू विभंगेणं इहागया गरुयनेह पडिवद्धा । ता सव्वहा पियावि हु तुह मरिही विरहहहियओ || ८२ ॥ विसाओ तं अवहिया सि समगं तु पवसियं तस्स । निहाल्छुहाइयं तह सुया पुणो तक्खणं अहयं ॥ ८३ ॥ तमि दिच्चिय सव्वत्थ निरु गविट्ठावि नोवलद्धा सि । ता तुम्भे सव्वेवि हु चिट्ठह इत्थेव खणमेगं ॥८४॥ जाव अहं रणमल्लं तुह पियरं पुत्ति ! इत्थ आणेमि । तो तक्खणेण गंतुं समागया तं गृहेऊण || ८५ || सो देउं साहुं उबविट्टो तो कुमारमाईहिं । अभिवंदिओ भोई विलासवईसम्मुहं एवं ॥८६॥ Hostar नाओ जणणीवयणा वइयरो तुज्झ । अह निवपुरंदरोवि हु कुमरवसेरीए संपत्तो ॥८७॥ रणमलाईहिं तओ अभुऊग वंदिओ राया । मुणिणावि समारद्धा पुणोवि संदेसणा तेर्सि ||८८ || “देशादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः।।” इच्चाइदेसणंते रणमल्लेण पुरंदरो भणिओ । एसा मह पाणपिया दुहिया पीईए दट्टव्वा ॥ ८९ ॥ निवरणमलो नीओ पुरंदरेणं नियम्मि नयरम्मि । गुणचंदाओ नाउं सव्वं संबंधमाईयं ॥ ९० ॥ देवमिहुपि दारं कुमरवहूणं सुरयणमाहरणं । सहाणे संपत्तं मुणीवि विहरेइ वसुहाए ॥ ९१ ॥ कइवयदिणाई धरिडं सम्माणेउं विसज्जिओ रन्ना । रणमलो संपत्तो नियनयरे कुणइ सद्धम्मं ।। ९२|| वीयगुणन्वयक्वं कुव्वतो कुणइ विसयपरिभोगं । सिरिविहस सेणकुमरो सुमरंतो सुगुरुगुरुआणं ॥९३॥ गुणचंद सोमचंदा काले गलियसुगुरुउवएसा । वीए गुणव्वयम्मी अइयारे ते कुणतेवं ॥९४ || उंबीकणमाईण हुरडे भुंजेत्तु भुंजए पढमो । अप्पक्के परिभोगं बीओवि हु कुणइ कइयावि || ९५|| दृष्ट्वा विभङ्गेनेहागता गुरुस्नेहप्रतिबद्धा । तस्मात्सर्वथा पितापि हि तव मरिष्यति विरहहतहृदयः ॥ ८२ ॥ यद्दिवसात्त्वमपहृतासि समं तु प्रोषितं तस्य । निद्राक्षुदादिकं तथा मृता पुनस्तत्क्षणमहम् ||८३|| तस्मिन्दिन एव सर्वत्र निश्चितं गवेषितापि नोपलब्धासि । तस्माद् यूमं सर्वेऽपि हि तिष्ठतात्रैव क्षणमकम् ॥ ८४ ॥ यावदहं रणमल्लं तव पितरं पुत्रि ! अत्रानयामि । ततस्तत्क्षणेन गत्वा समागता तं गृहीत्वा ॥ ८५ ॥ सन्दित्वा साधुमुपविष्टस्ततः कुमारादिभिः । अभिवन्दितो भणति विलासवती संमुखमेवम् ॥ ८६ ॥ सर्वोऽपि मया ज्ञातो जननीवचनाद् व्यतिकरस्तव । अथ नृपपुरन्दरोऽपि हिं कुमारगवेषणया संप्राप्तः ॥ ८७॥ रणमल्लादिभिस्ततोऽभ्युत्थाय वन्दितो राजा । मुनिनापि समारब्धा पुनरपि सद्देशना तेषाम् ॥ ८८ ॥ इत्यादिदेशनान्ते रणमल्लेन पुरन्दरो भणितः । एषा मम प्राणप्रिया दुहिता प्रीत्या द्रष्टव्या ॥ ८९ ॥ नृपरणमल्लो नीतः पुरन्दरेण निजे नगरे | गुणचन्द्राज्ज्ञात्वा सर्व संबन्धादिकम् ॥९०॥ देवमिथुनमपि दत्त्वा कुमारवधूभ्यां सुरत्नमाभरणम् । स्वस्थाने संप्राप्तं मुनिरपि विहरति वसुधायाम् ॥ ९१ ॥ कतिपयदिनानि धृत्वा सम्मान्य विसर्जितो राज्ञा । रणमल्लः संप्राप्तो निजनगरे करोति सद्धर्मम् ॥९२॥ द्वितीयगुणत्रतरक्षां कुर्वन् करोति विषयपरिभोगम् । श्रीविश्वसेनकुमारः स्मरन् सुगुरुगुर्वाज्ञाम् ॥९३२॥ गुणचन्द्रसोमचन्द्रौ कालेन गलितसुगुरूपदेशौ । द्वितीये गुणवतेऽतिचारांस्तौ कुरुत एवम् ॥९४॥ उम्बीणादीनां समूहं भुक्त्वा भुङ्गे प्रथमः । अपक्वे परिभोगं द्वितीयोऽपि हि करोति कदापि ॥९५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216